SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir श्रीविचारा- मृतसंग्रहे ॥२८॥ चतुर्दशीपाक्षिक विचार: SHABREAAAAAAAAAAAAAKA त्तरितः, प्रथमपक्षे तु ये केचित् श्रीहरिभद्रसर्युमास्वात्यादीनामपि पूर्वसर्वबहुश्रुतकृतवचसा प्रामाण्यं न प्रतिपद्यते त एव खकक्षी- कृतपक्षस्थापनाय पाचात्यकवीनां तेभ्यः कमधिकं विशेषगुणं निर्धार्य प्रामाण्यं प्रतिपद्यन्त इति सम्यग् विचार्य, तथा शतपदी- कारणापि कालिकाचार्यैः चतुर्दश्यां पाक्षिकं नैवाचरितमिति निर्धारितमस्ति, अथान्येन वा केनचिदाचार्येण चतुर्दश्यां पाक्षिकमाचरितमिति चेत्तदपि न घटते, यतोऽमुग्मिन् काले मुकेनाचार्येणेदमाचीर्णमिति क्वापि शास्त्रे संप्रदाये वा न श्रूयते, यथा विक्रम|संवत् ११५९ वर्षे श्रीमुनिचन्द्ररारिप्रमुखश्रीसंघेऽमिनवमतप्रवर्तनाजिनाज्ञाभंगः प्रवचनायुपघातश्चेत्यागमयुक्तिभिबहुधा निवारयत्यपि श्रीदेवप्रभाचार्यः १५ पाक्षिकं प्रवर्तितं, तथा १४ पाक्षिकस्य प्रवर्तयिता निवारयिता च कोऽपि न श्रूयते, इत्यतःप्रवर्तयितुरभावाद् व्यवहारमूत्रकृतांगादिप्रामाण्याच्च १४ पाक्षिकं न जिनगणधरेभ्योऽन्येन प्रवर्तितमित्यवगम्यते, किंच-संग्रदायप्रमा|ण्यात १४ पाक्षिकप्रामाण्यं संप्रदायाप्रामाण्ये चाचारंगादीनीमानि तान्येव यानि गणधरादिकतानीति निर्णयोऽपि न भवेत , प्रमाणान्तराभावात , तदनिर्णये च संप्रदायाप्रामाण्यवादिना वक्तुमपि न युक्तं, अथवाऽऽचरितपक्षाऽभ्युपगमेऽपि १४ पाक्षिकस्यागमप्रामाण्यादवाचरणीयत्वं चतुर्थीपयुपणावत् , यतः-"श्रसटेण ममाइन्नं जं कत्थइ केणई असावज । न निवारियमन्नेहिं बहुमणुमयमे| यमायरियं ॥१॥" भाष्ये, इत्याचरितलक्षणानि चत्वायपि१४ पाक्षिके न संति, यतः पाक्षिकप्रवर्तयितु मानवगमात् शठत्वं प्रद्विप्टेनापि वक्तुं न शक्यते, शेपाचरणालक्षणत्रयोपपेतत्वादस्य प्रवर्तयिता अशठ एव परिकल्पयितव्यः स्यात्, शठाचीण हि शेषाचरितलक्षणत्रयस्थानुपलभ्यमानत्वात् , चतुर्थीपयुषणादिवदसावद्यत्वं वाच्यं, तथा पूर्णिममतोत्पत्तिलों करूढ्या १५५९ शतपयां तु १५४९ बवें श्रूयते, तत्कालात्पूर्व सकलाचार्यगच्छसंघेरेकमुखमेवाचरणीयतया प्रामाणीकृतत्वादन्यानिवारितत्वं बहुमतत्वं चाविकलमे AAAAAAAAAttithKEBAAZ ॥२८॥ For Private And Personal Use Only
SR No.020892
Book TitleVicharamurtsar Sangraha
Original Sutra AuthorN/A
AuthorKulmandansuri
PublisherFakirchand Maganlal Badami
Publication Year1936
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy