SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir मृतसंग्रहे ॥२४॥ र चतुर्दशी पाक्षिकविचार: VAARAAAAAAAAAAAAAAAA ९|| आसाढबहुलपक्खे भद्दवए कत्तिए य पोसे य। फग्गुण वइसाहेसु य बोद्धव्वा ओमरत्ताओ ॥१०॥ पक्खो य चंदसिद्धो Bान धिप्पए बच्छरो व इह मुत्ते। किं पुण चउद्दसीओ तिहीउ सो चउद्दसी जाव ॥ ११॥ यतो व्यवहारचूगी मासार्धरूपं पाक्षिकं चतुर्दश्यामुक्तं ॥१२॥ परिहारविमुद्धीणं गीयत्थाणं च पुबसूरीणं । एम चिय आयरणा अलंघणिजा जओ भणियं ॥१३॥ आयरियपरंपरण समागयं जो उ आणुपुबीए । कोवेइ छेयवाई जमालिनासं स नस्सिहिही ॥१॥ सूत्र नियुक्ती, जइ हुआ दुन्नि | दिवसे चेइयजइवंदणोववासो य । कस्स नहु नाणुमयं ? परं न सुत्तेण संवयइ ॥१५॥ अम्हाणममिनिवेसो न कोइ इत्थ परमन्नहा चागुतं । अघडतपित्र पुवावरेण पडिहाइ किं करिमो? ॥१५|| जं जह सुत्ते भणिय तहेब जइ तब्धियारणा नस्थि । किं कालियाणुश्री ओग्गो दिट्टो दिहिप्पहाणेहि ॥ १७॥ पुवावरेण परिभाविऊण सुपि पासियचंति । जं वयणपारतंतं एयं धम्मत्थिणो लिंग सी।१८।। एवं तु 'कारणे कालगायरिएहिं चउत्थीए पोसवणं पवत्तियं, समत्थसंघेण य अणुमन्नियं, तबसेण य पक्खियाईणि बचउदसीए आयरियाणि, अन्नह आगमुत्ताणि पुण्णिमाएवि' ठाणावृत्ती श्रीदेवचंद्रमरिकतायां, इह व्यवहारचूादौ चतुर्दश्याः | गाक्षात्पाक्षिकत्वे रश्यमाने पूर्णिमायाश्च काप्यागमे साक्षाददृश्यमानेऽपि ग्रन्थकता आगमोक्तानि पूर्णिमायामिति यदुक्तं तन्न ज्ञायते केनाप्यभिप्रायेण संप्रदायेन वेति, परमेतस्मिन्नपि ग्रन्थे चतुर्थीपर्ववत् आचरितलक्षणोपेतत्वात् चतुर्दश्यां पाक्षिकादीन्यपि प्रमा-1 | णीकृतान्येव सन्तीति, इह पाक्षिकविपये जनानां कालदोपविशेषेण द्विवचनप्रवृत्तिईश्यते, परं चतुर्दशीपाक्षिकविषये प्रभूतयुक्त योऽन्यथानुपपन्नमत्रार्थसंवादा आगमाक्षराणि वर्तन्ते, तथाहि-पाक्षिके चतुर्थचैत्यसाधुवंदनरूपाणि कृत्यानि व्यवहारादिबहुस्थानेषु | | कथितानि सन्ति, तथा श्रीमुनिचन्द्रमरिशतपदीकारादिकालवर्तिपाक्षिकचूर्णी दशाश्रुतस्कंधचूर्णिमहानिशीथावश्यकचूर्णिसमरादित्य AAAAAAAAAAAAAAAAAAAAZ ॥२४॥ For Private And Personal Use Only
SR No.020892
Book TitleVicharamurtsar Sangraha
Original Sutra AuthorN/A
AuthorKulmandansuri
PublisherFakirchand Maganlal Badami
Publication Year1936
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy