SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir जिनवचने चूर्णिवृत्तिप्रकरणानां. प्रामाण्य१३ श्रीं विचारा- देवपग्रहिकरजोहरणादि देशपौषधे भोजन प्रथमद्वितीयवंदनाया निष्क्रमणवर्जः सोऽपि विधिः सदृशं जिनानां चलित्वं पाक्षिकचूणा | मृतसंग्रहे साधूनामष्टमीचतुर्दश्योरुपवासकरणमित्यादीनां यथास्थानं लेशतो दर्शयिष्यमाणानां प्रामाण्याप्रतिपत्तौ जिनाज्ञाभङ्गः स्ववचनवि॥१५॥ रोधव कथं न भवति?, वृत्यादीनां चाप्रामाण्ये सूत्रस्य प्रतिनियतार्थावगमाभावः सर्वथा सर्वथार्थ्यानवगमो वा प्रसज्यते। किंचचैत्यबन्दनकायोत्सर्गाणामष्टोछासमानत्वं ललितविस्तरादौ व्यंजितं दृश्यते इत्यकरणीयं स्यादिति । अथ वृत्तयोऽपि प्रमाणं, न पुनः संप्रदायप्रकरणानि इतिचेत् तदा पत्रकदंगातौ पूर्णिमापरिहारेण चतुर्दश्याः पौषधपर्वस्वं कल्याणिकतपक्ष सूत्रसंघद्धललितविस्तरावृत्यादिषु चतु:स्तुत्यादिविधानेन देववंदनमित्यादीनि निबिंबादं प्रतिपत्तव्यानि । यच संप्रदायप्रकरणार्थानां प्रामाण्यं न स्वीक्रि-- यते तदप्ययुक्तं, यतः-श्रावकाणां सामायिकदंडके मणेणं वायाए इत्यादि सूत्रमखंडं आवश्यचूर्णीवृत्यादिषु सुव्यक्ताक्षरमदृश्यमानं १ गृहस्थानामुपवासादिप्रत्याख्यानेषु पारिट्ठावणिए इत्याचाकारोचारणं २ तेपो चालोचिताचाराणां ध्यच्या यथालिोचनादिदश विधप्रायश्चित्तान्यतरापतिः ३ पृथक पृथक पुरिमाद्धंकाशनादिप्रायवित्तप्रदानप्रकारच निर्विकृतिकैकासनानां प्रयेण पतुकेणाभक्तार्थप्रबेशनं ५ आपत्तावपि केवलस्य निर्विकृतिकस्याप्रदानं ६ संयतीत्रयस छेदग्रंथे गोचरचर्यादौ गमननिदेशेऽपि तवयस्यापि तत्र गमनं ७ संयतासंयतीनां मुख्यक्तं विभिन्नो देहप्रतिलेखनादिविधिः ८ योगेषु पात्रकादिविषयसंघकादिसत्यापनं ९विभिन्नाकारफलकपात्रादीनां विभिन्न प्रतिनियतप्रतिलेखप्रमार्जने १० संविग्नसंप्रदायरूढयोगविधौ स्पष्टदृश्यमानक्रमकालमंडलस्वाध्यायप्रस्थापनाकालग्रहणा दिविधिः१५. योगाप्रवेशानंतरं दिनत्रयावस्थानमेव १२ क्वचिदाचाम्लपाल्यामपि योगेपु निर्विकृतिकानुग्रहः १.३ केपांचिद्योगेषु निर्विराकृतिकमेकासनमेव केषांचिदन्यथापि १४ चतुःशरणप्रकीर्णकादीनां योगविधिः संघट्टकादिविशेषविधिविरहितः १५ जिनप्रतिमा KAAKAAAAAAAAAAAAAAAAEY KAAAAAAAAAAAAAAAABAR ॥१५॥ For Private And Personal Use Only
SR No.020892
Book TitleVicharamurtsar Sangraha
Original Sutra AuthorN/A
AuthorKulmandansuri
PublisherFakirchand Maganlal Badami
Publication Year1936
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy