________________
ShrMahavaJain.rachanaKendra
Acharya ShakailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥९॥
S&AAAAAAAAAAAAAAAAKAA
महीयस्तरेस्तत्कालवर्तिभिरन्यैविंद्रद्भिः, ततो न नमूत्रेषु मनागप्यनुपपत्तिः, केवलं संप्रदायावसाये यत्नो विधेयः, यत्तु सूत्रामि-|
जिनवचने प्रायमज्ञात्वा यथाकथंचिदनुपपत्तिमुहावयन्ति ते महतो महीयस आशातयन्तीति दीर्घदीर्घतरसंसारभाजा, आह च टीकाकार:
संप्रदाय"विचित्राभिप्रायणि सूत्राणि सम्यकसंग्रदायादवसेयानीति अविज्ञाय तदभिप्रायं नानुपपत्तिनोदना कार्या,महाशातनायोगतो महान
पंचकल्पार्थप्रसङ्गादिति। एवं च ये संप्रति दृष्षमानुष्ठातमुविहितमाधुषु मत्सरिणस्तेऽपि वृद्धपरंपरायातसंप्रदायावसेयं सूत्राभिप्रायमपा- दिप्रामाण्य स्योत्सूत्रं प्ररूपयन्तो महाशातनाभाजः प्रतिपलव्या अपकर्णयितव्याश्च दूरतस्तचवेदिमि"रिति जीवा वृत्ती० श्रीमलयगिरिक
१०-११ तायां । इति संप्रदायावगम्यसूत्रविषयविभागं १०॥
पञ्चकल्पः पूर्वगतधारिसंघदासवाचककृतः जीतकल्पक्षेत्रसमाससंग्रहणिविशेषणवतीमहाभाध्यादीनि पूर्वगतधारिजिनभद्रक्षमाक्षमणकृतानि ऋषिभाषितानि सातिशयज्ञानमहर्पिकृतानि 'भगवपि तेअलीअज्झयणं भासइ जहा को कं ठावेइ ? अन्नस्थ | सगाई कम्माई' एवमादि जहा रिसिभासिएसु पच्छा सिद्धे, आव० चू० उपो०, वसुदेवहिंडिप्रथमखंड पूर्वगतधारिसंघवासवाचककृतं, एगुणतीसं लंभया संघदासवायएणं उवनिबद्धा, एगसत्तरं च वित्थारभीरुणा कहामज्झे ठविया, ततोऽहं लोइयसिंगारकहापसंसणं असहमाणो आयरियसगासे अबधारेऊणं पवयणाणुरागेणं आयरियनिओएण तेसि मज्झिल्ललंभयाणं गंधणत्थे | अब्भुजओऽहं तं सुणह वसुदेव. द्वितीयखंडे, इहलोए धम्मिलोदाहरणं जहा वसुदेवहिंडीए आव० चू० अध्य०६। | योनिप्राभूतं पूर्वश्रुतगतं-अग्गेणिपुण्यनिग्गय पाहुडसत्थस्स मज्झयारंमि । किंचिउद्देसदेसं धरसेणो वञ्जिय भणइ ॥४॥ गिरिउ-15 |जितठिएणं पच्छिमदेसे सुरगिरिनयरे। बुडूंतं उद्धरियं दूसमकालप्पयामि ।।६।। प्रथमखंडे । अट्ठावीस सहस्सा गाहाणं जत्था
KKKKAKKKAAAAAAAAAAKAM
For Private And Personal Use Only