SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. Auf Personen 313 sukham iti param-para-parama-prayojana-kathanam. sesam sugamam iti gāthâ'rthah. iti samāptam Rşimandal'ākhya-prakarana-sūtram, tat-samāptau ca samāptā Katharnnavaka-nāmni tad-vrttih. enām Jesalameru-nämni nagare prārabdhavān Aśvini kotte väg-guru Padmamandira-ganih pūrnicakārânu ca varse vahni-sar'āśugôdupa-mite vaiśāşa-su kla-trayo daśyām śukrakaródbhare śubhatame yoge 'lpadhi-seşaraḥ (1) api ca: arhan-matâtiripulâmbara-mandale 'smimś Cāndram kulam kila kalū m kalayāṇbabhūra sūry'āvali pratidinam nanu yatra citram uddyotam āsadad anuttara-sampad-agrā (2) tatra svaccha-kriyā’tuccho gacchaḥ Kharatar'āhrayaḥ samprāpa yo 'tivistaram säkhābhir vata-śākhivat (3) tatr asid ädimo Dev'ācārya ācārya-rara-dhiḥ Nemicandrőddyotana-śrir Varddhamānaś ca sūrayah (4) Kharatara-birudam visadam sri-Durlabha-raja-sadasu yo lebhe za śri-Jineśvara-gurur jīyāj Jinacandra-guraraś ca (5) svapne śāsanadevato'kta-racasaviḥkrtya ya Stambhana sri-Pārsva-pratimäm tad-anga-parasā dustam sva-kustam ksaņād durikrtya navånga-vyttim amclām āriscakāroccakaiḥ tat-patte 'bhayadeva-süri-sugurur jäto 'yam ud yad-yaśāḥ (6) prăptôpasa mpad-vibhavas tad-ante dvidhå 'pi sūrir Jinavallabho 'bhūt jagrantha yo grantham anartha-sārtha pramāthinam tivra-kriyā-kathoraḥ (7) patte tadiye 'bhavad adbhuta-srir yuga-pradhāno Jinadatta-sūrih yo yogini-ca kra-mukh'Ādidera śīrşe nij'ājnām mukuțicakāra (8) ny-ratna-maulir Jinacandra-sūris tato 'py abhūc chri-Jinapatti-sūrih saţtrimsad-ud yad-rara-rāda-jetā . cakāra gacche ’tra nidhin vahūn yaḥ (9) Jinesvar'ākhyaḥ prababhūra sūrir Jinaprabodhábhidha-surayaś ca jajne punah sri-Jinacandra-surih fri-Vira-tirtha-prakața-prabhāraḥ (10) Jin'âdirupah Kusalo munîndro ny-laksano 'rväg Jinapadma-sūrih labdhi-pradhāno Jinalabdhi-sürih punar gan'eśo Jinacandra-sūriņ (11) Jinoday'ākhyo 'nu ca sūrir āsid vidvān munih sri-Jinarāja-sūrih For Private and Personal Use Only
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy