SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. Auf Personen 311 Ende: iti śrz-Gautama-stotra-mantram te smarato 'nvaham śri-Jinaprabha-süres tvam bhava sarvártha-siddhaye (9) ita śri-Jina prabha-sūri-viracitam Gautamastotram. f) Vollendete 636 Ms. or. fol. 2502 Zur Beschreibung der Hs. vgl. 464. 5) Bl. 18° bis 19: Āsādhara: Siddhabhakti. Sanskrit. Digambara-Werk. Verf. nach Strophe 106. Anfang : ... Siddhabhaktim imām pathet: yasyanugrahato durāgraha-parityakt'atma-rüp'ātmanah sad-dravyam cid-acit-trikāla-visa yam svaiḥ 2 abhijnă-gunaiḥ sārtha-vyanjana-paryayaiḥ samayavaj jānāti bodhah satām tat samyaktvam aśeşa-karmma-bhiduram, siddhāḥ, param naumi vaḥ (1) Hs.: svairambhāktaguo, samam, naumi ca. Ende: utlirnnām iva varttitām iva hydi nyastām iv' alokayann etām siddha-guna-stutim pathati yaḥ śaśvac-chiv'āśādharah rūpátīta-samadhi-sādhita-vapuh patah patad-duḥkytavrātaḥ 80 'bhyudayôpabhukta-sukrtah siddhyet tytiye bhave (10) iti Siddhabhaktibidhānam. 637 Ms. or. fol. 1836 Zur Beschreibung der Hs. vgl. 877. 8) Bl. 70 bis 75": Padmanandin: Siddhastuti. Sanskrit. Digambara-Werk. Verf. vgl. 877. Anfang: sūksmatvād anudarsino 'vadhidyśaḥ paśyanti ye yān pare yat-samvin-mahima-sthitam tribhuvanam kha-stambham ekam yathā siddhānām aham aprameya-mahasām teşām laghur mmānuşo müdh’ātmā kim u vacmi tatra yadi vā bhaktyā mahatyà 'vaśaḥ (1) Ende: te siddhāh paramestino na visayā vācām atas tān prati prāyo vacmi yad eva tat khalu nabhasy alekhyam alikhyate tan-nāmápi mude smytam tata ito bhaktyā 'thavā cālitas teşām stotram idam tathā 'pi krtavān ambhojanandi munih (30) iti Siddhastuti samāptah. For Private and Personal Use Only
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy