SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. Auf Personen 295 598 Ms. or. fol. 2114 Zur Beschreibung der Hs. vgl. 859. Bl. 9 bis 9: Samayasundara : Loiyapura Pārsvajinastavana. Gujarati. Verfaßt samvat 1681 [1625]. Anfang: Loiyapurai aja mahimā ghani játra karau śrī-jina-vara tani pranamatām purai mana āsa (1) sahasa phanau Cintamani Päsa Lūnau nagara hunto Loito sundara prauli sasara cohato Sagara rāya nā sasara āvāsa (2) sao ugana samai pātai ehanai Srimala saha hūyā jehanai tiratha mahimā pragațī tāsa (3) sao Ende: salai sai ikyäsi samai jātra kidhi kūtī pūnāmai tiratha mahimā pragațī tāsa (7) sao bhava nā sa mkața bhanjai sämmi praha uthinai karum praņāmma Samayasundara kahai e aradāsa (8) sao iti Loiyapura Pārsvajinastaranam. 599 Ms. or. fol. 1913 Zur Beschreibung der Hs. vgl. 429. 4) Bl. IV: SankheśvaraPārsvanāthastava. Sanskrit. Nach JStSd gedr. in: Caturvijaya: Jainastotrasamuccaya u. d. T.: Jāuramandana Sāntijinastavana (5 Strophen!). Anfang: kalyāna-kāraṇa-gana-prathamábhidhāna. śri-Parsvanāthasakala-smaranákşaresu Sankheśvare pura-vare paramesti-rupa om-kāra-rūpayavate bhagavan namo 'stu (1) ... (2) atte 'ksarāny anudalam vara-dāna-matte padm'austa-pattrayuja duşta purā vighatte dustan Sankhesa-pura-nayaka janjapiti vistambhayeti tava bhima-bhay'āvahāni (3) Ende: şan-mäsävadhi satya-śīla-nirato yaḥ stotra-mantram japed ekas trimsad imam sahasra-gananām yavat tapasyo 'dyataḥ tasya syuh sukha-siddhayo, yadi punaḥ stotram pathen nityaśaḥ For Private and Personal Use Only
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy