SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 222 435 www.kobatirth.org E. Hymnus Ms. or. fol. 2292 Akz.-Nr 1895. 204. 7 Bl. 26,2 x 10,8 cm. O, auch am Rand und unten. Undatiert. 13-16 Zeilen Text, Kommentar (mehrere Hände) oben, rechts, links, unten. Jinasataka mit Avacuri. Sanskrit. (1000) Granthas. Gedr.: Kavyamālā, P. VII, Bombay 1890, S. 52-71. (Als Verf. gilt Jambu -kavi oder -guru.) Peterson IV, S. 90f. (desgl.). 436 Acharya Shri Kailassagarsuri Gyanmandir Text Anfang Bl. 1: śrimadbhiḥ srair mmahobhir bhuvanam avibhuvat tapayaty eşa śasvat satsv apy asmādṛśeṣu prabhuşu kim iti san-manyune' vôparaktāḥ suryam viryad ahāryād abhibhavitum ivâbhīsavo yasya diptāḥ protsarpanty amhri-yugma-prabhava-nakha-bhuvaḥ sa śriye stāj jino vah (1) Komm. Anfang Bl. 1: śrīma rāg'ādi-doșa-jetṛtvāj jino 'rhan sriye lakṣmyai stād bhavatu vo yuṣmākam itï kriya-karaka-sambandhaḥ Text Ende Bl. 7": náksemam kṣudra-pakṣāt kṣanam api bhavate sambhramenéha bibhrat kanthe nirlothya sathyam kudṛśam asadṛśôdbhäsitäm bhramsayantim yām rakṣām va viveki bahuvidha-vipadam bhedikām dainya-sunyān yuṣmān mānyâgragasy' ānana-vanajaśayā vāg asau drag vidheyat (25) iti rag-tarnnanaḥ stavaḥ. Komm. Ende Bl. 7: asau vāg mānyānām agrago 'graṇīr jinas, tasy' ānana-vanajam mukha-kamalam tatra sete tiṣṭati yā sā drāk vidheyat karotu... bahuvidha-vipadām nānāvidh'āpadām vināsikām yām kanthe bibhrat akşemam kṣudra-pakṣan na bhavate să yuşmān dainya-śūnyān vidheyad iti (25) iti śrī-Jinasataka-caturtha-paricched vacuriḥ samapte 'ti bhadram astu. Ms. or. fol. 2031 Zur Beschreibung der Hs. vgl. 501. 15) Bl. 23 bis 24": Jinaprabha: *Jinanathaya. Prakrit. Gedr. (u. d. T.: Rṣabhadevãjnastava [inhaltlich keine Bezugnahme auf Rṣabha]): JStSd 1, 222f., ebenda Prast. 68 u. d. T. Ajnastavana. Verf. vgl. 79. Anfang: naya-gama-bhanga -pahānā virāhiy'ārāhiyā vi sapamānā bhava-siva-dana-samānā jina-vara-āṇā ciram jayadu (1) Ende: iya vinnatto jina-pahu Jinapaha-surihim jaga-guru paḍhamo vinnattie pasayam nivviggham kunahu amhānam (11) iti Jinājnastavaḥ, krtir iyam Jinaprabha-sūrīņām. 437: iti sri-Adinathavijnaptika samapta. For Private and Personal Use Only
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy