SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 276 E. Hymnus Anfang: atha Lakşmistotram likhyate. Laksmir maha-stutya sat'i satī sati, pravrddha-k'ālo virato 'ratô-rato jarā-rujápan mahatā 'hata hatā Pārsvam phané Rāmagirau girau girau (1) Ende: tarkke vyākarane ca nāțaka-caye kāvy'ākule kausale vikhyato bhuvi Padmanandi-munipas tattvas ya kośam nidhih gambhiram yamakástakam bhanati yah sam bhūyasă labhyate gri-Padmaprabha-deva-nirmmitam idam stotram jagan-mangalam (9) iti sri-Bhadmanandi-krtam Pārsvanāthastotram sampürnam. Peterson III, App., S. 212. 556 Ms. or. fol. 1957 Zur Beschreibung der Hs. vel. 521. 2) BI. 1: Pārsvastava. Sanskrit. syat tasmai namaro namo bhagavate sri- Pārsvanāthāya yo madhye pankaja-mūrddha-mūrttir atanuḥ sphära-sphatā-manditaḥ om hrim śri-Dharanendra-sevita-tanur dig-pürśva-bhāgāstabhiḥ pattrasthaih sahitāya varnna-nivahaih Padmavati-mukhyakaih (1) atte matte jinêndra-kramaka-jina-kate ksudra-sa msad-vighatte ksudrām drāg devi Pārsva-krama-kamalajuşām stambhaya sthambhayốccaiḥ svāhā 'nte 'dya triloki triguna-parivrtā krom niruddhe vidheyā sadyaḥ siddhim manīsā-vişayam anumatām arthinām kāma-dhenuh (2) āsthānīşu mahibhujām sa vijayi naśyanty avasyam tato velaikāntarakās trtiyaka-maha-cāturthik'adyā jvarāḥ nálam Mudgala-Sākini-prabhrtayaḥ sthätum puras tādyśo nirbhāko bhuvi bambhramati ya imām tvat-păda-rakşām vahet (3) śri-Pārsvastavaḥ samāptaḥ. 557 Ms. or. fol. 1849 Akz. Nr 1892. 334. 1 Bl. 29,1 x 11 cm. Undatiert. Ältere und jüngere Schrift. 15 Zeilen. Mit einigen auf Kosten des rückseitigen Textes zugeklebten Löchern. Purnakalasa: Pārsvastavana. Prakrit und Sanskrit. (50) Granthas. Gedr.: JStSd 2, 50–69. Strophe 1 ist danach der Anfang von des Verfassers eigenem Kommentar. Strophe 38 a. dort: Dhilyāśir nāga-kanya-nayana. For Private and Personal Use Only
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy