SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 272 E. Hymnus Ende: svar-bhāṣā samskytīyā, tad-anu prakrtijā, māgadhi, šauraseni, paisāci dvy-anga-rūpă 'nusyti-vidhir apabhramśikā sūtra-vākyaih sadbhir vägbhi rasair vā stuti surasavati nirmitā Pārsva-bharttuh śrī-Dharmādvardhanenâmita-sukrtavatām hlāda-susvādadā 'stāt (11) iti sadbhāşānirmita Pārsvajinastavanam. Ms. or. 80 511 Zur Beschreibung der Hs. vgl. 325. Bl. 4 bis 4: Pārsvanāthakalasa. Sanskrit und Gujarati. Anfang : aho bhavyā 2 devânupriyāḥ samsāra-tapa-nirākarişnavah ekānta-cetaso vigalita. ved yântaram karnnánjalibhiḥ pibata tāvat sri-Pārsvanātha-janmabhiseka-gitaratnam: jasu jamma nayari namma Vanārasiya Gangă tiri āräma chaiya siya bhūmihim āsī Kāsi hāra Vayasamana nayari jahe puro sela väsam śanka dharittum grhniya nãi timva puna Sindhum nattha Lanka (1) tahim Āsasena-nar'inda vamsahim viviha sampaïm kosi Vāma kukhimhim Pasa jau bahula daśami posa kumarihim nhavio kayane surahim pachaim jou sura sela matthai tittha nirahim majjiu so pāu (2) Ende: sakala sela majjhe maoli hema sele ahisiciu jemva surindehim mele tema citte nhavahum bhāra leivi Pāsa eha püraü siddhi lāho bhilasa (8) deva nhaviyassa paho ahiyam nhavane hu kāhi kim manuo tahaviha tuha bhattie citthai vinao bhavi-janassa (9) chaviso chandah. iti Pārsvanātha kalasah. 548 Ms. or. fol. 2544 Akz.-Nr 1896. 284. 5 BI. 25,5 x 10,8 om. pamo sri Gulalavijaye laşitam s. 181. våra bhrgu titho 10. 10 Zeilen. In der Jahresangabe fehlt eine Zahl. Jinaharsa : Parsvanathanisani. Hindi. (75) Granthas. Anfang Bl. 1v: susa sa mpati dāyaka sura-nara-nāyaka paratasya Pāsa jin'andă hai yā ki chacha kanti anopama opati dipati jāmni dinandă hai musa yoti jhigamaga jhigamaga jhigamaga pinnama pūrana candă hai saba rupa sarupa vaşānai bhupa su tumhi traya bhuvanandā hai (1) For Private and Personal Use Only
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy