SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. Werke 407 2 yi rūni prasarisariti 14;ya prabhoh pandita-talira-sūra ((1)) babhūra tat-patta-paramparāyām sūrir Jagaccandra iti prasiddhah yasinad gano 'yam prathitävadātaḥ 1...............................) (2) paramparāyam api tasya jatah sidhu-riya-rürja-r-ikäśc-bhisvān Inanda-rürvo Y'imalagra-sūrir jagaj-jan'ānandalarapratitah (3) tasyapi patte Vijayagradūna sūrir babhūra prabala-pratāpaḥ rūsim gunānām ila asya tūrām. räseħ sa mdnikurute kavindrah (4) babhūra sūrih kila tasya patte gri-Hira-pūrvo Vijayo 'rjita-stih lebhe pratistam kila bhūyasim yo narendra-lak:smindra-kytām ajastum (5) tasyâpi patte 'jani süri-rūjah Senôtlara-sri-Vijayagra-sastri tatara jain'āgama-rärirasim nira sva-buddhyóttama-bhāgyabhāg yoh (6) vijayate kila tat-pada-sevayā 'sulabha-sūri-pada-pravano gurau Vijayadeva-gurur garimâmbudhis Tapagane gagane kim u candramah (7) śri-Anandavimala-guru-sisyah sri-Sahajakusala-ribudha-rasrah Lumpūka-matam apasyangaja-malam in nirmalabhábhah (8) teşam ca śisya-mukhyāḥ văcaka-vara-Sakalacandra-nāmānaḥ candra [ ] ca vīştayo vibudha-zara-peya (9) iti śri-Santicandra vara-vacakéndras tesäm ca śisyah bahu-sisya-mukh yah babhūvur uddama-gunair upetah prabhavakaḥ śri-jina-sāsanasya (10) śrīmaj-Jambüdvipaprajnapter vytti-urttika-caturah yeşām buddhim sura-gurur ap' thate riska-geya-subha-yaśasām (11) gitydrya tesām gurūnam guna-sägarānām prasāda-leśam samaväpya cakte Adhyatmakalpadrumavyttim enam parôpakrd răcaka-Ratnacandraḥ (12) sri-Vidyamanagacchadhiräja-vara-Vijayadera-sūrinām prapyánujnom Tapaguna-gugananganc-bhāskara-sriņām (13) yuga-muni-rasa-siva-másirge vijayada-jamika dirase For Private and Personal Use Only
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy