SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4. Grundtatsachen 365 pradhānam adviti yam avyabhicārya-tisamrádi-moksa-karanam yatah, ataḥ siddhikaranam. ukta-Jaiminy-uda yah kasmān multi-karanam na bhavanti? ziruddhår. thábhidhānakatrāt ... Bl. 2: surendra-mukut'äslista-pada-padmamsuk'eśraram pranamāmi Mahaviram loka-tritaya-mangalam (2) Ende Bl. 3: okūnām tritayam loka-tritayam, sasti-latpuruṣaḥ samāsaḥ . . . tam lokatritaya-mangala in ptita m. pavitrain śivam sukham bhadram Kalyara mi sarviaxidyeśvarar Mahāvirani pranamy' ādau sustrasya mangalartham sarvia-vighra rināšanāya (x) 4. Grundtatsachen 730 Ms. or. fol. 1998 Akz. Xr 1392. 446. 111 Bl. 31,1 x 15.8 cin. Undatiert. 12 Zeilen. Aurtacandra: Ātmakhyāti. Sanskrit. (4000) Granthas. Gedr.: Sanatana-Jaina-Grantha-Mala 3, Benares 1914, u. o. Digambara-Werk. Kommentar zu Kundakundas Samayasára. Anfang Bl. 11: namah Samayasārāya szünubhatyä сakusate cit-stabhārāya bhārāya sarta-bhärántaracchide (1) ... (3) (x) atha sitrárataraḥ. vandittu sama-siddhe dhuram acalam anoramam gaim patte tocchămi Samayapähudar inamo suya-haali-bhaạiyam (1) randitvā sarva-siddhän ... bha nitam. atha prathamatu era subhara-bhara-bhlitatayā dhruvatram aralambamānām ... aparargga-samjnakām gatim āpannan ... sarva-siddhan... sv'ātmani par'atmani ca nikhāya ... samaya-prakāśasya prābhyt'ahvas ya ... paribhasanam upalyam yate... Ende Bl. 110V/111: avicalita-cid-ātmany åtmanátmānam atmany anavarata-nimagnam dhārayan dhrasta-moham uditam amrta-candra-jyotir etat samantat jralatu vimala-pürnnam nihsapatna-stabhāram (x) iti Samayasäravyākhyāyām ātmakhyātau naramo 'nkah (x) yasmad draitam abhūt purā sia-parayor bhatam yato 'trántaram rāga-dresa-parigrahe sati yato jātam kriyā-kārakaih bhunjānă ca yato 'nubhatir akhilam Khinná kriyāyah phalam tad vijnana-ghan'augha-magnam adhuna kincin na kimcil kila (x) sva-sakti-samsticita-restu-tattrait vyākhyā krte 'yam sama yusya sah-laih For Private and Personal Use Only
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy