SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 350 F. Dogma jinendra-padavi-prapti-nimillam sudyšām lapah Vimsatisthānak'āhrānam jayati sri-jin'âgame (2) Ende Bl. 125/125": Ta pogacche 'bhavad nämnd mahimná tiśra-visrutah Jagaccandra-guruh śrīmān samyag-jnāna-kriya-nidhiḥ (4) Sri-Devendra-gurus tasya paste 'bhūt prakata-prabhaḥ yad-desanā-sumāje 'bhūd Vastupālah sabhū-patiḥ (5) tac-chişyāḥ kṣiti-vikhyātā Vidyānanda-munīśvarāḥ ajāyanta jagat-pūjyā jyàyo-ināna-kriya-gunaih (6) tat-patóliya-vhästiin asin nihutina-tejasām rēsih sri-Dharinaglosa-ga muvhrt sac-cakr'anundi-guna-vibharah (7) tataś ca sri-Somaprabha ity ăsit sirih, sinā mah'almanām lyacinad Gautamarad Vira-sā sanam yo yugottamah (8) tatah Sutalratu-stulyah sri-Sorlatila k'ahrayah sürir bhüri-yasa jajne rijnesi prathito dhuri (9) šri-Devasundara gurur yurimámrurāsir ritrasitárir abhared bhuronálisū yi tat-patta-pankaja-rarih pari pani-le ja bha-jāni-vandita.padah sirri-mürggadarsi (10) sūrir yugôttama-samo 'jani lasya patle śri-Somasundara-gurur guril-bhāgya-śäli yam fri-Sudharma-gurunā ganabhrl-purogam sarrangi-cangima-gunais tulayanti santa) (11) tac-chisyaḥ prathamaḥ samartha-mahimă trairidya-gosti-guruh sūri šri-Munisundaraḥ sura-guru-khyātiḥ kṣitau prajnaya asti prästa-tamo-bharas tad-aparaḥ sūris tu bhūri-prabha sāli éri-Jayacandra ity-abhidhayā sarratra labdhôrlayah (12) yo risvadbhuta-labdhibhiḥ sumanasām āścaryakrdbhih kalau sau lbhāgyambudhir asasāda padarim śri-Gautama-stäminah sa śrimad-guru-Somasundara-padambhoj'äkarárhah patir jīyāt sri-Jayacandra-sūrir avanau sur'istara-grāmaņih (13) Vimsatisthānakācāravicărāmrtasa mgrahah gacch'esa-śri-Jayacandra-sūri-sisyena nirmitaḥ (14) Viram-ākhya-pure ramye yugma-vyomêndu-pancabhiḥ pramite vatsare harşe Jinaharsena sādhuna (15) ... (16) grantho 'stāvimsati-satânumitaḥ sarva-samkhyayā jīyād ayam budha-śreņi-rācyamāno nirantaram (17) iti śri-Vimsatisthānakaricārāmrtasamgraha sampurnah. Hs. (12) sura-guruh khyātah, (13) "budhirasa yocca.pao. For Private and Personal Use Only
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy