SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 342 www.kobatirth.org 690 F. Dogma atha Devacandra-sūriḥ śrīmān gobhir jagaj-janam dhinvan rajanījānir ivájani náspṛśyata yaḥ param tamasā (6) sri-Candraprabha-munipatir avati sma tataḥ sva-gaccham accha-manāḥ acalena yena mahata suciram cakre kşamôddharaṇam (7) atha bhadra-bhuvo 'bhuvan śri-Bhadresvara-surayaḥ ye dadhur vidhutāriņi lapāmsi ca yasamsi ca (8) siṣyās teṣām athavon śrīmud-Ajitasimha-sūruycḥ śaminaḥ thrama-sahitaiḥ kusumair iva sirasi sadā yaiḥ sthitam guṇinām (9) sri-Devabhadra-suri-prabhavo 'bhuvann athônmathita-mohāḥ +surişu reşa yeṣām ādyaîva babhūna bhu-valaye (10) ... (14) teşam gunisu gururam sisyaḥ sri-Siddhasena-surir imäm Pravacanasaroddhārasya rṛttim akarod atispaṣṭām (15) kari-sāgara-ravi-samkhye śri-Vikrama-nṛpati-vatsare caitre puşyárka-dine sukláṣṭamyām vṛttiḥ samaptă 'sau (16). Pravacanasaroddhara-sutra-sahita-Vrtti-pustakam samāptam. · [(17)] Hs. (16) kara. Ms. or. fol. 1864 Akz.-Nr 1892. 350. 115 Bl. 27.9 x 13,i cm. s. 1854 varse baisakha-mäse krsnapakse tithau pratipadă budha-båre. 10 Zeilen. Acharya Shri Kailassagarsuri Gyanmandir Amṛtacandra: Tattvadipika. Sanskrit. 3700 Granthas. Enthält auch den kommentierten Text (Prakrit): Kundakundas Pavayanasara. DigambaraWerke. Beide gedr.: Raya andra-Jaina-Sastra-Mālā 9, Bombay 1935. Zum Kommentar (auch dem in 691) vgl. dort S. XCVIIff. und CXf. Anfang Bl. 1: ... sarvva-vyāpy-eka-cid-rūpa-svarūpāya par'ātmane stopalabdhi-prasiddhāya jnān'ānand itmane namaḥ (1) param'ānanda-sudhā-rasa-pipāsitānām hitāya bhavyānām kriyate prakatita-tattva Prabacanasarasya vṛttir iyam (3) atha khalu kascid āsanna-samsara-pārāvāra-pāraḥ samunmīlita-sātiśaya-bibekajyotir astamita-samast'aikānta-vādávidyā'bhiniveśaḥ... vatāraḥ (x) - pratijānīte Ende Bl. 115": iti gaditam anicais tattvam uccâvacam yuc citi tad api kilábhut kalpam agnau hutasya anubhavatu tad uccais cic cid evâdya yasmād aparam iha na kimcit tattram ekam param cit. iti Tattradipikā nām: Praracanaṣāravṛttiḥ samāntā. For Private and Personal Use Only (2) esa surásura-manus'inda-vandidam dhoda-ghāi-kamma-malam paṇamāmi Vaḍḍhamāṇam tittham dhammassa kattaram (1) ... (5) pancakam eşa sva-samvedana-pratyakṣo darśana-jnāna-sāmāny'ātm'ātmā 'ham māmi prana - atha sutra
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy