SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 448 www.kobatirth.org 1. Auf Personen Komm. Ende Bl. 21: tvad-angīkāratvávagata-svayogyatvasya mama sammukhāny eva sarva-sreyāmsi. tataḥ kim adhikam prarthyatām iti (8) pra samdarbhitan evamvidha-sad-bhūtastuti-stomajā 'ganya-punyajā dista-siddhi stotuḥ śrotuś ca sulabhaivêti samanjasam (9) iti sri-Vitarāgastavavṛtteḥ śri-Prabhānanda-suribhi krtA 'vacurir iyam. Acharya Shri Kailassagarsuri Gyanmandir 449 Ms. or. fol. 2385 Zur Beschreibung der Hs. vgl. 475. 2) Bl. 2 bis 5': Hemacandra: Vitaragastotra vom Ende des 4. Prakasa an mit der Avacuri des Prabhananda. Sanskrit. Text: kva bhaved bhavad-antike? ekendriyo 'pi yan muncaty anilaḥ pratikulatām (12) ... (14) iti deva-krtátisaya-stavaś caturthaḥ. Komm.: anilo 'pi pratikulatām sammukhapatitvam muncati (12) ... Text Ende: tava presyo 'smi daso 'smi sevako 'smy asmi kimkaraḥ om iti pratipadyasva natha nåtaḥ param bruve (8) sri-Hemacandra-prabhavăd Vitarā° (9) iti Vi asi-stava vimsatitamaḥ. Komm. Ende: trad-angikāratvávagata-svayogyatvasya mama sammukhāny eva sarva-śreyāmsi, tataḥ kim adhikam prarthyatām iti (8) Ms. or. fol. 2527 Zur Beschreibung der Hs. vgl. 725. 2) Bl. 15 bis 15": Hemacandra: Vitarăgastotra. Prakasa 7. Sanskrit. Anfang: 227 dharmmádharmmau vinã nângam vină 'ngena mukham kutaḥ mukhad vina na vaktṛtvam tac-chāstāraḥ pare katham (1) Ende: srsti-vada-kuheväkam unmucyéty apramanakam trac-chasane ramante te yeṣam natha prasidasi (8) iti Vitarāgastotre jagat-karty-nirāsa-stavaḥ saptama-prakāśaḥ (1) For Private and Personal Use Only 15*
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy