SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४०) ४ ॥ निर्विकल्पसमाधिस्तु अंतःकरणवृत्तेनिरंतरं निर्विकल्पात्मनि त्रिपुटेर्भानं विनैव या स्थितिरस्तीति सा निर्विकल्पसमाधिर्भवति । निर्विकल्पसमाधौ हि त्रिपुटौ विद्यमानायामपि त्रिपुटेभीनं न भवति, यथा समुद्रे लवण विद्यमानेपि तद्भानं कस्यापि नेत्रेण न भवति॥ ५ ॥ सा पुनर्निर्विकल्पसमाधि रपि अद्वैतभा. वनारूपा अद्वैतावस्थानरूपाच द्विविधा भवति । तयोर्या अद्वैतभावनारूपास्ति तत्र वृत्तौ सत्यामपि वृत्तेर्भानं न भवति तदा साऽद्वैतभावनारूपसमाधिज्ञेया। यथोदके सैंधवस्य प्रतीतिर्न भवति तस्मिन् विद्यमाने सत्यपीति, तद्वदत्रापि। 'सर्वथैव विस्मृतिश्चेत्सूक्ष्मतां परमां ब्रजेत्। अलीनत्वान्ना निद्रेषा ततो देहोऽपि नो पतेत्॥ इत्यनेन श्लोकेन । इयं समाधिरद्वैतभावनारूपा वशिष्टेनाप्युक्ताऽस्ति ॥ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy