SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७०) शजीवाः संपन्नाः । एवं बटेक्षुदुर्वादीनां च काडशाखारुहां प्रतिशाखं प्रतिकांड च प्ररोहेण जीवनदर्शनात्. एकस्य नानाजीवात्मता औपाधिको विभागश्च प्रसिद्धतर एव ।। ७॥ इत्थं च प्रकृतेऽपि चतुर्णा जीवानां यावसमानकामकर्मोद्भवे एकदेहतया राजपरिपालनं विरुद्धभिन्नदेशभोग्यकर्माद्युद्भवे च देहादिविभागेन दिगं. तरप्रसर्पणमिति कल्पने वा एकस्यैव विपश्चिजीवस्योपाधिविभागेन मरुत्वञ्चतुर्जीवभावोऽभूदिति कल्पने वा एकमुक्तौ न सर्वमुक्तिप्रसंगः इति प्रश्नोत्त. राभ्यां मायागतकामकर्मवासनाभिः सर्वे प्रतिदिनं निद्रागतकामकर्मवासनाभिरेवैकादनेकधाअनेकाच्चैको भवतीति सिहांतः॥ श्री बाल्मीकि रुवाच ॥ इत्युक्तवत्यथ मुनौ दिवसोजगाम स्नातुं सभा कृतनमस्करणा जगाम ॥सायंतनाय विधयेऽस्तमिनो जगाम श्यामाक्षये रविकरैश्च सहाजगाम ॥ इति त्रयोविंशति कमलं समाप्तम् हरिः ॐ १॥ अथ चतुर्विशतिकमले ज्ञानी, न विधिकिंकरः यस्यात्मरतिरेवस्यादात्मतप्तश्च मानवः आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते ॥ १ ॥अर्थः-यस्तुमानवः बहिरंतश्च सर्वत्र ब्रह्मैव मापयति For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy