SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३० ) नतु वस्तुतः - शुद्धसात्विकानां ज्ञानध्याननि रतानां कामातुरता मनसापि संभावयितुं योग्यमस्ति तत्र भागवतस्य वाक्यं प्रमाणरूपं शृणु ॥ ३ ॥ मुनिर्विवक्षुर्भगवद्गुणानां सखापिते भारतमाह कृष्णः ॥ यस्मिन्नृणां ग्राम्यकथानुवादैर्मतिर्गहीतानुहरेः कथायां ॥ १ ॥ कामिनो वर्णयन्कामं लोभं लुब्धस्य वर्णयन् ॥ नरः किं फलमाप्नोति कूपें धमिव पातयन् ॥ २ ॥ लोकचित्ताऽवताराय वर्णयि स्वाऽथ तेन तौ । इतिहासैः पवित्रार्थैः पुनः तावेव निंदितौ ॥ ३ ॥ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy