SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( २ ) Acharya Shri Kailassagarsuri Gyanmandir १ अथ एकोनविंशकमले तापस्यष्टावक्रयोः संवादः कदाचि जनकसभायाम ष्टावक्रो वरुणपुत्रं शास्त्रार्थे विजित्य सर्वे ब्राह्मणैः सह पितरं मोचयित्वा गर्व प्राप्तोऽभूत् तस्यगर्वनिवृत्यर्थं तत्रैव काचिदीश्वरप्रेरिता तापस्यागता अष्टावक्रं प्रत्युवाच ॥ भोऽष्टावक्र मुमुक्षवो यं ज्ञात्वा जीवन्मुक्ताः संतो विददमोक्षं प्राप्य तद्रूपा भवति न पुनरावर्तन्ते यं च ज्ञात्वा संसारे पुनर्ज्ञातव्यं न भवति न च प्राप्तव्यमव शिष्यते यच्चावेद्यमप्यस्ति यदि त्वं तत्पदं विजानासि तर्हि तस्य स्वरूपं मह्यं वक्तव्यं ॥ २ ॥ अष्टावक्र मुनिरुवाच भो देवि जानाम्यदं तत्पदं तुभ्यं च कथयिष्यामि लोके वेदे च ममाऽज्ञातं किंचिदपि नास्त्येव ॥ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy