SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ ॥ इदमेव न्यायानुसारेण मोक्षस्य स्वरूपं प्रतिपादितम् ॥ * ॥ तेषां मतमपि समीचीनं न नवति तथाहि त्वं शृणु ॥ ईश्वरस्य नित्येच्छानित्यप्रयत्नयोश्चांगीकारे प्रलयो न स्यान्न वा कस्यचिन्मुक्तिरपि स्यात्। किं च आत्मनो नानत्वस्य व्यापकत्वस्य च प्रतिपादनादपि तन्मतं विरसमेव नाति। ६॥ तथा हि यदि व्यापका नाना चात्मानो जवेयुस्तर्हि नानाऽऽत्मनां सर्वशरीरेषु व्यापकत्वादे. वांतर्बहिर्विजागो न स्यादिमानि स्थूलवस्तूनि तव संति वा मम संति सूक्ष्मवस्तूनि मम संत्यस्य न संतीति। तथाऽऽत्मनो नित्यत्वकथनादपि पूर्वकर्माण्यपि कस्य संति कस्य न संतीति निर्णयो ब्रह्मणापि कर्तुं न शक्यते। एवं यदाऽस्य मते कश्चिन्मुक्तो नवतदा साधनं विनैव सर्वस्य मुक्तिरपि नवितव्या । तथैव यदा काश्चतु दुष्कृतेन नरकं व्रजति तदा तेन सह सर्वेषां नरकपतनमपि दुर्वारमेव जविष्यति। तस्मादेव तन्मतमसारमेव ज्ञातव्यं । For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy