SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५०) अथवाऽविद्या भवति आये साक्षीवेतनमधिष्ठानं भवति द्वितीये तु ब्रह्मचेतनमेवाधिष्ठानं भवति तथा सति स्वप्नस्यांतःकरणमविद्या वोपादानं भवति चेतनस्तु विवर्तोपादान कारणमस्ति ॥ ११ ॥ ननु द्वितीयपक्षे स्वप्नाधिष्ठानं ब्रह्मचेतनमस्ति कल्पितस्य च निवृत्तिरधिष्ठानज्ञानाद्भबति तथा सति निद्रां गतस्य ब्रह्मज्ञानरहितस्य विना ब्रह्मज्ञानेन जाग्रत्काले कथं स्वप्नस्य निवृत्तिस्स्यात् महाज्ञानमंतरेणोपादानाऽज्ञानस्य विद्यमानत्वात्. किं च जाग्रत्स्वप्नयोरेकचैतन्यस्याधिष्ठानत्वाद्विवतोपादानकारणस्वमेवमविद्यायाश्च द्वयोरपि परिणाम्युपादानकारणत्वमस्ति तथा सत्येकः स्वप्नः प्रातिभासक अन्यस्तु जाग्रत्प्रपंचो व्यवहारिक इति करं तयोर्भेदः ॥ १२ ॥ समाधानं-आये यद्यपि ब्रह्मज्ञानं विना ऽविद्यानिवृत्तिमंतरेण स्वप्नस्यात्यंतनिवृत्तिनभवति तथापि कारणेऽविद्यायां लयरूपा निवृत्तिर्भवत्येव निमित्तकारणनिद्रादोषनाशाद्विरोधिजाग्रत्कर्मोद्भवाच्च ॥ द्वितीयांकाया उत्तरं--तु For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy