SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३६) अतः शंकेव न संभवति सर्वत्र व्यवहार प्राति. भासके वा साक्षीदृष्टा साक्षी चैत्राविष्ठानं तत एव शंका समाधानं च न संभवति ॥ हरि ॐ तत् सत् ॥ ॥ इति पंचदशं कमलं समाप्तम् ॥ *१॥ अथ षोडश कमले स्वप्न संबंधिप्रश्नोत्तराणि प्रतिपाद्यते || संविदो हृदयं स्वप्ने यथा भाति जगनया । यामात्मैव तथैवाऽत्र सर्गादिः प्रतिभासते ॥ ॥ ननु यदुक्तं जाग्रत्स्वप्नयो दो नास्तीति तत्कथं संभवति भिन्नसत्ताकत्वात् ॥ किंच जाग्रदवस्थायां ये ज्ञातपदार्थाः संति तेषामेव स्वप्ने स्मृतिर्भवति. नत्वज्ञातपदार्थानामिति ततश्च सत्यपदार्थानां यास्वप्ने रमृतिर्भवति सापि तादृशी सत्या एव भवति न तु मिथ्या तदृष्टांतेन जाग्रत्पदार्थ नो मिथ्या यथार्थस्मृतिज्ञानविषयत्वादिति चेत्तत्र ॥ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy