SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३०) ततश्च वृत् हितचेतनश्वाधिष्ठानं भवति यदि रज्जुचेतनमधिष्ठान स्यात्ताई सर्वेषां ये दशामिथ्या पदार्था दृष्टिगोचरा भवंति ते सर्वेषां दृष्टिगोचरा भवेयुः यतो न सर्वेषां दृष्टिगोचरा भवत्यतो वृत्यविच्छिन्न चेतने मिथ्यावस्तु तज्ज्ञानं च भवति ततो रज्जज्ञानमेव वृत्तिचेतनज्ञानं तज्ज्ञानात्सर्पज्ञानस्य निवृत्तिभवत्येव ॥ L १२ ॥ तद्वत्स्वप्नेऽपि वृत्यविच्छिन्नं चैतन्यं पदा. र्थानां तेषां ज्ञानानां चाधिष्टानं भवति यस्य जागृति ज्ञानं भवति तस्य भ्रमस्य निवृत्तिरेव भवति न तु सर्वस्य स भ्रमो रज्यां सोवांतः स्वप्नो वा सदसद्विलक्षणाऽनिर्वचनीयः तस्यभानं कथनं च साऽनिर्वचनीया ख्यातिरिति ॥ ननु सर्वत्राधिष्ठानज्ञानात्कटिपतस्य निवृत्तिः श्रूयते For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy