SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पदा एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी । कर्तव्या पण्डितैात्वा सर्वभूतमय हरिम् ॥ १४९॥ ब्रह्मत्वे सृजते विश्व स्थितौ पालयते नमः । रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ॥ १५ ॥ सर्वभूतात्मके तात ! जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथाः कुतः ॥ १५१॥ त्वय्यस्ति भगवान् विष्णुमयि चान्यत्र वास्ति स । यतस्ततोऽयं मे मित्रं शत्रुश्चेति पृथक कथम् ॥ १५२॥ एतद्विजानता सर्वं जगत्स्थावरजङ्गमम् । द्रष्टव्यमात्मवद्विष्णुर्यतोऽयं सर्वरूपधृत् ॥१५३॥ एवं ज्ञाते स भगवाननादिपुरुषोत्तमः । प्रसीदतेऽच्युतस्तस्मिन् प्रसन्ने क्लेशसंक्षयः ॥ १५४ ॥ तुर्यारण्यके-सोऽहं नारायणो नाम प्रभुर्वः शाश्वतोऽव्ययः । विधाता सर्वभूतानां संहर्ता च द्विजोत्तमः ॥ १५५ ॥ अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः । अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ॥ १५६ ॥ ऋग्वेदः सामवेदश्च यजुर्वेदस्त्वथर्वणः । मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च ॥ १५७ ॥ कामं क्रोधं च हर्ष च भयं मोहं तथैव च । मामैव विद्धि रूपाणि सर्वथैतानि सत्तमः ॥ १५८ ॥ अहं सर्वेषु भूतेषु भूतात्मा च स्थितः सदा । तमवज्ञाय मां मर्त्यः कुरुतेर्चाविडम्बनाः॥१५९ ॥ यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् । हत्वारों भजते मौढ्यात हतान्येव जुहोति सः ॥ १६॥ द्विषतः परकाये मां मानिनो भिन्नदर्शिनः । भूतेषु बद्धवरस्य न मनः शान्तिमृच्छति ॥ १६१ ॥ अहमुच्च वचैव्यैः क्रिययोपाधिनान्वितैः । नैव तुष्ये चितोर्चायां भूतग्रामावमानिनः ॥ १६२ ॥ अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत् । यावन्न देवः स्वहृदि सर्वभूतेष्ववस्थितः ॥ १६३ ॥ भाग For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy