SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ARRCAS पाणिनामुपकाराय यदेवेह परत्र च । कर्मणा मनसा वाचा तदेव मतिमान् भजेत् ॥ ९ ॥ पद्मपुराणे-दधीचिना पुरा गीतं श्लोकार्द्ध श्रूयते भुवि । सर्वधर्ममयः सारः सर्वधर्मेषु संयमः ॥१०॥ परोपकारः कर्तव्यः प्राणैरपि धनैरपि । परोपकारजं पुण्यं न स्यात्क्रतुशतैरपि ॥ ११ ॥ इतिहासे-न पापं प्रति पापः स्यात् साधुरेव सदा भवेत् । आत्मनैव हतः पापो यः पापं कर्तुमिच्छति ॥ १२ ॥ सुलभाः पुरुषा लोके साधवः साधुकारिषु । असाधुषु पुनः साधुदुर्लभः पुरुषो भुवि ॥ १३ ॥ ते साधवः सुजन्मानस्तैरियं भूषिता मही। अपकारिषु भूतेषु ये भवन्त्युपकारिणः ॥ १४ ॥ दग्धं सोत्रानुदहति हतमेवानुहन्ति च । मृतं मारयते चैव यः पापे पापमाचरेत् ॥ १५ ॥ महामोहहतं पूर्व यो जन्तुं हन्ति निर्णयः । स प्रेत्य नरकं याति नृशंसो मृतमारकः ॥ १६ ॥ अथ धर्म धर्मः श्रुतोपि दृष्टोपि कृतो वा कारितोपि वा । अनुमोदितोपि राजेन्द्र ! पुनात्यासप्तमं कुलम् ॥ १७ ॥ मनुस्मृतौ-नामुत्र सहायार्थ पिता माता च तिष्ठतः । न पुत्रदारं तजातिधर्मस्तिष्ठति केवलम् ॥ १८ ॥ तस्माद्धर्म सहायार्थ नित्यं संचिनुयाच्छनैः । धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥ १९॥ इतिहासे-धर्मात्मा पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते । कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः ॥ २० ॥ जीवतः शिलवृत्त्यापि धर्मो यस्य न सीदति । आद्य एव स मन्तव्यो धर्मवित्ता हि साधवः ॥ २१ ॥ भागवतपुराणे तन्महिमा-श्लोकं वा श्लोकपादं वा शृणुयाद्भक्तिभावतः । सर्वपापविनिर्मुक्तो वैष्णवीगतिमाप्नुयात् ॥ २२ ॥ For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy