SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir R AMGARCAUSHCOMCHUDA जन्मन्यत्र महदुःखं म्रियमाणस्य चाति तत् । यातनासु यमस्योग्रं गर्भसंक्रमणेषु च ।। ५०१॥ मा जानीत वयं बाला देही देहेषु शाश्तः । जरायौवनजन्माद्या धर्मा देहरय नात्मनः ॥ ५०२ ॥ बालोऽहं तावदिच्छातो यतिप्ये श्रेयसे युवा । युवाह वार्द्ध के प्राप्त वरिष्याम्यात्मनो हितम् ॥ ५.३ ॥ वृद्धोऽहं मम कार्याणि समस्तानि न गोचरे । किं करिष्यामि मन्दारमा न समर्थेन यत्कृतम् ॥ ५०४॥ एवं दुराशयाक्षिप्तमानसः पुरुषः सदा । श्रेयसोऽभिमुख याति न कदाचित्पिपारितः॥ ५०५॥ बाल्ये क्रीडनकासक्ता यौवने विषयोन्मुखाः । अज्ञानयन्त्यशत्तया च वाकं समुपस्थितम् ॥ ५०६॥ तस्माद्वाल्ये विवेकात्मा यतेत श्रेयसे सदा । बालयौवनद्धाद्यैदेहभावैरसङ्गतः ॥ ५०७॥ इतिहा.- यौवने सति राजेन्द्र ! रूपे द्रव्ये तथैव च । यो वै जितेन्द्रियो धीरः सोऽक्षयं रवर्गमश्नुते ॥ ५०८ ॥ बालश्चापि चरेद्धर्ममनित्यं खलु जीवितम् । फलानामिव पववानां शाखापतनतो भयम् ॥ ५०९ ॥ को जानाति कदा कस्य मृत्युकालो भविष्यति । युवैव धर्मशीलः स्याद्यतोऽनित्यं हि जीवितम् ॥ ५१०॥ मातृपितृसहस्राणि पुत्रदारशतानि च । अनेकशोऽप्यतीतानि कस्य त्वं कस्य तानि च ॥ ५११॥ विष्णुपु०-भगीरथाद्याः सगरः व कुत्स्थो दशाननो राघव लक्ष्मणौ च । युधिष्ठिराद्याश्च बभूवुरेते सत्यं न मिथ्याक्वनु तेन विनः॥ एतद्विदित्वा न नरेण कार्य ममत्वमात्मन्यपि पण्डितेन । तिष्ठन्तु तावत्तनयात्मजाद्याः क्षेत्रादयो ये तु शरीरतोऽन्ये ॥ ५१३ ॥ स्कन्द०-देहो यथाऽस्मदादीनां रक्षकालेन विलीयते । ब्रह्माहिमशकान्तानां रुकालाल्लियते तथा ॥ ५१४ ॥ ॐॐॐॐ556 For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy