SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - गणपाठः॥ त्वे । तुवै । न्वै । नुवे । अध । अधम् । स्मि । अच्छ । अदल् । दह । हेहे । हैहै। नौ। म । आस् । शस् । शुकम् । शम् । वव । वात् । डिकम् । हिनुक । वशम् । शिकम् । श्वकम् । सनुकम् । नुकम् । अन्त । यौ । सुक् । माजक् । अले। वट् । वाट् । किम् । उपसर्ग: विभक्तिस्वरप्रतिरूपकाश्च निपाताः ( १ ) इति चादिर्गणः ॥ ४-प्रादयः ॥ भ०॥ १।४।५८ ॥ असत्त्ववाचकाः प्रादयो निपातसंज्ञा भवन्ति । परामृशति । पराजयते इत्यादि । असत्त्व इति किम् । परा जयति सेना । अत्रोपसर्गसंज्ञयाऽऽत्मनेपदं मा भूत् - प्र । परा । अप । सम् । अनु । अव । निस् । निर् । दुस् । दुर् । वि । श्राङ् । नि । अधि । अपि । अति । सु । उत् । अभि । प्रति । परि । उप । इति प्रादयः ॥ ५-ऊ-दिविडाचश्च ॥ ५० ॥ १।४।६१॥ ऊर्यादयः शब्दाश्च्च्यन्ता डानन्ताश्च क्रियायोगे गतिसंज्ञा भवन्ति । च्चि । शुक्लीकृत्य । शुक्लीकृतम् । डाच । पटपटाकृत्य । पटपटाकृतम् । ऊरीकृत्य । शुक्ली करोति । पटपटाकरोति । उरीकरोति । इत्यादि ऊरी। उररी । पापी । ताली । आताली । वेताली । धूसी । शकला । संशकला । ध्वंसकला । भ्रंशकला ॥ शकलादयो हिंसायाम् ॥ गुलुगुधा पीडार्थे ॥ सनः सहार्थे ॥ फल, फली, विक्ली,आक्ली । इति विकारे ॥ आलोष्टी । कराली। केवाली। शेवाली । वर्षाली । मस्मता । मसमप्ता । एतेहिंसायाम् । वषट् । वौषट् । श्रौषट् । स्वाहा । स्वधा । बन्ध। । प्रादुस् । श्रत् । श्रावित् । इत्यूर्यादयः ॥ ६-साक्षात्प्रभतीनि च ॥ १०॥ १।४। ७४ ॥ साक्षादादीनि प्रातिपदिकानि कृयोगे विभाषा गतिसंज्ञानि भवन्ति । असाक्षात् साक्षात्कृत्वा । साक्षात्कृत्य । साक्षात्कृत्वा । इत्यादिसाक्षात् । मिथ्या। चिन्ता । भद्रा । लोचना । विभाषा । सम्पत्का । आस्था । अमा। श्रद्धा । प्राजर्या । प्राजरुहा । वीजर्या । वीनरुहा । संसर्या। अर्थे । लवणम् । उष्णम् । (१) उपसर्गप्रतिरूपकाः । अवदत्तम् । विदत्तम् । प्रदत्तम् । अत्राच उपसगादिति तत्वं न भवति । विभक्ति प्रतिरूपकाः । चिरेण । चिरात् । चिराय । इत्यादयः स्वरप्रतिरूपकाः-- अ । इ । उ । ऋ । ए । ओ। इत्येवमादयः॥ - - For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy