SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११४ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यादिकोषः ॥ श्रः शकुनौ ॥ १२८ ॥ शारिः । शारिका ॥ १२८ ॥ ञ उदीचां कारुषु ॥ १२९ ॥ कारिः ॥ १२९ ॥ जनिघसिभ्यामि ॥ १३० ॥ जनिः । घासिः ॥ १३० ॥ I अज्यतिभ्यां च ॥ १३१ ॥ आजि: । श्रातिः ॥ १३१ ॥ पादे च ॥ १३२ ॥ पदाजिः । पदातिः ॥ १३२ ॥ अशिपणाय्योरुडा यलुकौ च ॥ १३३॥ राशिः पाणिः ॥१३३॥ (१२८ ) शृणाति हिनस्तीति शारिः पक्षी । स्त्री शारिका । शुक्रशारिकमिति पक्ष एकवद्भावः । शारीन् हन्तीति शारिका वा । शकुनेरन्यत्र शरिर्हिः । कपिलकादित्वाल्लत्वम् । शनिः अपिलिर्मुनिविशेषस्त स्यापत्यमा पिलि: । बाह्वादित्यादिञ् ॥ ( १२६ ) करोतीति कारिः । शिल्पी । शिल्पिनोऽन्यत्र करिः ॥ ( १३० ) जायतेःसी जानिः । जननं वा । घसति भक्षयतीति घासिः । अमिव । बाहुलकात् - शल्य प्राप्यतेऽसौ शालिः । ब्रोहयो वा । पलति गच्छतीति पालिः । खड्गादेरग्रभागो वा । प्रत्ययान्तरकरणं स्वरार्थम् ॥ ( १३१) अजन्ति चिपन्ति शस्त्रादिकं यच स आनिः । संग्रामो वा । अति निरन्तरं गच्छतीति, प्रतिः । तितरिभेदो वा । शोभनः - श्रतो स्वाती नक्षत्रम् ॥ ( १३२ ) पद्भ्यामजत्यतति वा स पदाजिः । पदातिः । पदगः । पादस्यपदाज्जाति० सूत्रेण पदादेश: ॥ ( १३३ ) अशेरुट् पणायते रायलुक् । अश्नुते व्याप्नोतीति राशिः । स वा । पणायति व्यवहरति येन स पाणिः । हस्तो वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy