SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ४ ॥ १०६ मशक्यबिभ्यः क्तः ॥१०८॥मूलम् । शक्लः। अम्ब्लः अम्लः ॥ १०८॥ माछाशसिभ्यो वः॥१.९॥माया।छाया। सस्यम् ॥१०९॥ सनोतेः ॥ ११० ॥ सव्यम् ॥ ११०॥ जनेर्यक् ॥ १११ ॥ जन्यम् । जाया ॥ १११॥ अघ्न्यादयश्च ॥११२॥ अवन्या । कन्या । बन्ध्या ॥११२॥ स, अङ्कुशः । शस्त्रभेदो वा। उशच । चर्षात भक्षयतोति चषालः । यूपक ङ्कणं वा । इलति स्वपितीति,इल्वलः। नदानविशेषो वा । पति धृष्णोति गच्छतोतिपल्वलम् । अल्पसरो वा । अत्रोभयत्र वलच गुणाभावश्च। प्रगल्भो भवतीति धिष्ययः । स्थानमक्षोऽग्निरालयो वा । ऋकारस्येकारी वा ॥ सयप्रत्ययश्च । शलति गच्छ तीति शल्यम्। शस्त्रविशेषो वाणानभागो वा ॥ (१०८ ! मनते बध्नातीति मूलमिति प्रसिद्धम् । शक्रोतोति शक्तः । प्रियंवदो वा अम्बते शब्दं करोतीत्यम्बलः । बाहुलकात-अमति गच्छतीति, अन्नः । रसविशेषो वा ॥ (२०६ ) मात्यन्तर्भवतीति माया। छल मिथ्याजालो वा । ट्यति प्रकाशमिति छाया। प्रकाशावरणमुत्कोचक प्रतिविम्बी वा शिस्यते यत्तत् सम्यम। क्षेत्रपक्वमन्नं गुणो वा । बाहुलकात्-अनिति जीवयतीत्यन्यः । इतरो वा ॥ (११० ) सनात्यभिषवतीति सव्यम् । वामभागो वा ॥ ( ११) या जायले यस्या वा सा जाया पत्नी । ये विभातिव्यव स्थितविभाषया पत्न्यां जाया नितयमात्वमन्यत्र जन्यम्। निर्वादो युद्धं वा॥ (११२ ) यगन्ता निपाताः । यो न हन्यते न हन्तीति वा स, अघ्न्यः । प्रजापालको वा । धातोरुपधालोपो हस्य घत्वं च । अधन्या गोवा। सन्दधाति यस्यां वेलायां सा सन्ध्या । आतो लोपः । सायडालः प्रतिज्ञा वा । सम्यग् ध्यायन्ति परं ब्रह्म यस्यां सा सन्ध्या। इति तु स्त्रियां For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy