SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ४ ॥ वलिमलितनिभ्यः कयन् ॥ ९९ ॥ वलयम् । मलयः । तनयम् ॥ ९९ ॥ वृहोः पुग्दुकौ च ॥ १०० ॥ वृषयः । हृदयम् ॥ १०० ।। मीपीभ्यां रुः ॥ १०१ मेरुः । पेरुः ॥ १०१॥ जत्वाद यश्च ॥१०२।। जत्रु। जत्रुगी। अश्रु। अश्रुणी॥१०२॥ रुशातिभ्यां क्रुन् ॥ १०३ ॥ रुरुः । शत्रुः ॥ १०३ ॥ (EE ) वलते संवृणोतीति वलयः । करभूषणं वा । मलते धरतोति मलयः । पर्वतो वा । तनोति सुखमिति तनयः । पुत्रो वा । बाहुलकात्आमयति पाडयतीति आमयः । रोगो वा । (१०० ) वृणोतोति वषयः । आश्रयो वा । षुक् । हरति विषयानिति हृदयम् । मनो वा । दक् ॥ ( १०१. } मिनोति प्रक्षिपतीति मेरुः । सुमेरुः । पर्वतो वा । पीयते पिबतोति वा । पेरुः । आदित्यो वा। बाहुलकात-पिबतीति पारुः । स एव ॥ (१०२ ) जायते तत् जत्रु । स्कन्धसन्धिी । नस्य तः । जचुणी । जणि । शेतेऽसौ शिनः । शोभाजनम्तरः । सहिजना इति प्रसिद्धः । शाकं वा । मनुष्यविशेपो वा । तत्र शियोरपत्यं शैनवः । विशेषेण तनातीति वितदुः । नदी वा । नकारस्य दः । कवतेऽसौ कद्रुः । वर्णभेदी वा । वस्य दः । अस्यति प्रक्षिपति जलमिति अनुः । बहुलवचनात्-शकारभेदे । अश्रुः । नेत्रजलं वा ॥ (१०३ ) रौति शब्दं करोतोति रुमः। मगभेदो वा ।।शीयते शातयतीप्ति शत्रुः । प्रज्ञादित्वादण । शात्रवः । वैरी ॥ disea For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy