SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ३ ॥ तन्यृषिभ्यां क्रन् ॥ ७५ ॥ तसरः । ऋक्षरः ॥ ७५ ॥ पीयुकणिभ्यां कालन् ह्रस्वं सम्प्रसारणञ्च ॥ ७६ ॥ पियालः । कुष्णालः ॥ ७६ ॥ कटिकुषिभ्यां काकुः ॥ ७७ ॥ कठाकुः । कुषाकुः ॥ ७७ ॥ सर्तेर्दुक् च ॥ ७८ ॥ सृदाकुः ॥ ७८ ॥ वृतेर्वृद्धिश्व ॥ ७९ ॥ वार्त्तीकुः । वार्त्तकम् ॥ ७९ ॥ पदेर्नित्संप्रसारणमलोपश्च ॥ ८० ॥ पृदाकुः ॥ ८० ॥ सृयुवचिभ्योऽन्युजागूजक्नुचः ॥ ८१ ॥ सरण्युः । यवागूः । वचक्नुः ॥ ८१ ॥ आनकः शीद्भियः ॥ ८२ ॥ शयानकः । भयानकः ॥ ८२ ॥ ०५ (२५) तनोतीति तसरः । सूत्रवेष्टना वा । ऋषति प्राप्नोति वा स ऋक्षरः । ऋत्विग्वा ॥ For Private And Personal Use Only (०६) पीयुः सौबा धातुः पोर्याति तर्पयतीति पियालः । वृक्षभेदो वा । चिरोंजी इति प्रसिद्धा । कर्णाति शब्दं करोतीति कुपालः । देशभेदो वा । बाहुलकात् - भजतीति भगालम् । नरमस्तकं था । कुत्वं च ॥ (०२) कठतोति कठाकुः पक्षी वा । कुषति निष्कर्ष कुषाकुः । अग्निः सूर्यो वा ॥ (८) सरतीति सदाकुः । श्रायुर्वा । सरन्त्यापोऽस्यामिति सदाकुर्नदी || (०) वर्ततेऽसौ वार्ताः । हिंगुली । वृन्ताक इति प्रसिद्धम् । बाहुलकादुकारस्य अ, ई भवतः । वार्ताकम् । वार्ताकी वा ॥ 1 1 ( ८० ) पर्दते कुत्सितं शब्दं करोतीति प्रदाकुः । व्याघ्रः सर्पो या ॥ (८१) सरतीति सरयः । मेघो वायुर्थी । यौति मिश्रयतीति यवागूः । दुग्धे पक्कयवचू वा । वक्तीति वचक्नुः वाचालः प्राज्ञो वा ॥ (८२) शेतेऽसौ शयानकः । अजगरो वा । बिभेत्यस्मादिति भयानको भयप्रदः ॥
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy