SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ३॥ हियो रश्च लो वा ॥ १८॥ हीका । हलीका ॥ १८॥ शकेरुनोन्तोन्युनयः । १९॥शकुनः । शकुन्तः। शकुन्तिः। शकुनिः ॥ १९॥ भुवो झिच् ॥ ५० ॥ भवन्तिः॥ ५० ॥ कन्युच् क्षिपेश्च ॥ ५१॥ क्षिपण्यः । भुवन्युः ॥ ५१ ॥ अनुङ् नदेश्च ॥ ५२ ॥ नदनुः । क्षिपणुः ॥ ५२ ॥ कृवृदारिभ्य उनन् ॥ ५३॥ करुणा । वरुणः । दारुगम् ॥ ५३॥ (४८) जिहेति लज्जां करोतीति छोका होका लज्जा वा ॥ ( ४६ ) उन, उन्त, उन्ति, उनि, इत्येते प्रत्यया भवन्ति । शक्नोतोति शकुनः । शकुन्तः । शकुन्तिः । शकुनिः । पक्षिनामानि वा ॥ ( ५० ) भवन्ति पदार्था यस्मिन् स भवन्तिः । वर्तमानकालो वा। कामयतेऽसौ कुन्तिः । स्त्रियां कुन्ती । धातोः कुरादेशः प्रत्ययादिलोपश्च । अवतीति, अवन्तिः । राजा वा । वदतीति वदन्तिः । कोलाहलो वा । किंवदन्ती जनश्रुतिः । कुन्त्यादयो बाहुलकादेव भवन्ति ॥ ( ५१.) चाद् भुवः । क्षिति प्रेरयतीति क्षिपण्युः । वसन्त ऋतुर्वा । भवतीति भुवन्युः । स्वामी सूर्यो वा ॥ (५२) चात क्षिपः । नदत्यव्यक्तं शब्दं करोतीति नदनुः मेघो वा । क्षिप्यतीति क्षिपणुः वायुर्वा ॥ ( ५३ ) किरति विक्षिपति दुर्गुणमिति करुणः। वृक्षभेदो वा । करुणा कृपा वा । करुणा शीलमस्येति कारुणिकः । वृणोति वियते वाऽसौ वरुणः । उत्तमं जलं वृक्षभेदो वा । दारयति यत् येन वा तदारुणं भीषणं वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy