SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० २॥ ५० ऋजिवधिमन्दिसहिभ्यः कित् ॥ ८७ ॥ ऋजसानः। वृधसानः । मन्दसानः । सहसानः ॥ ८७॥ अर्तेर्गुणः शुट च ॥ ८८ ॥ अर्शसानः ॥ ८८ ।। सम्यानच् स्तवः ।। ८९ ॥ संस्तवानः ॥ ८९ ॥ युधिबुधिशः किञ्च ॥९०॥युधानः। बुधानः। शानः॥९०॥ हुर्छः सनो लक् छलोपश्च ॥९१॥ जुहुराणः ॥९१॥ श्वितर्दश्च ॥ ९२ ॥ शिश्विदानः ॥ ९२ ॥ मुचियुधिभ्यां सन्वञ्च ।। ९३ ॥मुमुचानः । ययुधानः ॥९३॥ (८७ ) ऋञ्जत्योषध्यादिकं पाचयतीति ऋजसानः । मेघो वा । वर्धते सौ वृधसानः । पुरुषो वा । मन्दते स्तुत्यादिक करोतोति मन्दसानः जीवेऽग्निवी । सहतेऽसौ सहसानः । मयूरो यज्ञो वा ॥ (८८) य ऋच्छति प्राप्नोति सर्वान् स, अर्शसानः । अग्निवी । धातोर्गुणः प्रत्ययस्य शुडागमश्च ॥ (८६) सम्यक् स्तौतोति संस्तवानः । वाग्मी वा ॥ (E0) युध्यतेऽसौ युधानः । शत्रुवी । बुध्यते स बुधानः । आचार्यों वा । पश्यतीति दृशानः । लोकपालः सूर्या वा । बाहुलकात -कल्पते समयी भवतीति कृपाणः । खड्गो वा । पाषति स्थूलो भवतीति पाषायाः । णित्वादिः ॥ (६१) हुर्छति कुटिलो भवतोति जुहुराणः । चन्द्रमा वा ॥ ( २ ) सनो लुक् तकारस्य दकारः । किदित्यनुवृत्तेर्गुणनिषेधः । श्वेततेऽसौ शिश्विदानः पापकर्मा वा ॥ (E३ ) मुञ्चत्यसौ मुमुचानो मोचकः । युध्यतेऽसौ युयुधानो योद्धा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy