SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पा० २ ॥ Acharya Shri Kailassagarsuri Gyanmandir पचिनशाणुकनकनुमौ च ॥ ३० ॥ पाकुकः । नंशुकः ॥ ३० ॥ भियः कुकन् ॥ ३१ ॥ भीरुकः ॥ ३१ ॥ कुन् शिल्पिसंज्ञयेोरपूर्वस्यापि ॥ ३२ ॥ रजकः । इक्षुकुट्टकः । ४० तक्षकः । ध्रुवकः । अभ्रकम् । चरकः । चषकः । भञ्जकः । शालभजिका । काष्ठपुत्रिका । पुष्पप्रचायिका । शुनकः । भषकः ॥ ३२ ॥ ( ३० ) पचनशधातुभ्यां कन् प्रत्ययः पचधातोश्चस्य कः । नशधातोनुम च । पचतीति पाकुकः सूपकारो वा । नश्यतीति नंशुकः । वाचको वा (३१) यो विभेति यस्माद्वा स भीरुकः कातरो वा ॥ For Private And Personal Use Only (३२) शिल्पिनि संज्ञायां च गम्यमानायां सोपपदादनुपपदादा सामान्याद्धातोः क्कुन् भवति | रजतीति रजकः । वस्त्रशोधको वा । इक्षून कुट्टह्यतीति इक्षुकुट्टकः गौडिकस्येयं संज्ञा । तक्षति तनूकरोतीति तदको वर्धकः शिल्पी | धुत्रको गर्भमाचकेो जनः संज्ञा वा । अभ्रति गच्छति येन तदभ्रकमौषधं सजा था। चरतीति चरको वैद्यकशास्त्रं गन्ता वा । चर्षाति भक्षयत्यस्मिन्निति चषकं पानपाचं शालं वा भञ्जतीति भञ्जकः । मत्स्यभेदः प्राकारो वा । शालान् भजन्ति यस्यां सा शालभञ्जिका क्रीडा । काष्टं पुत्रयति यस्यां सा काष्ठपुचिका क्रीडा। पुष्पैः प्रचाय ते पूजयन्ति यस्यां सा पुष्पप्रचायिका क्रीडा वा । शुनति गच्छतीति शुनकः श्वा | भषति भ यतीति भषकः श्वा वा । आमलते समन्ताद्धारयतीत्यामलको वृक्षभेदः । गौरादित्वान् ङीष् । आमलकी । कलामंशं पाति रचतीति कलापकश्चन्द्रमा वा । मल्लते गन्धं धरतोति मल्लिका पुष्पजातिवी | कन्यते दीप्यते काम्यतेऽभीप्स्यते वा तत्कनकं सुवर्णं वा । कटत्यावृणोत्यङ्गगमिति कटकमाभूघणं वा । कड़ा इति प्रसिद्धं । शिखरं राजधानी नितम्बं वा । लटति बाल इव भवतीति लटको दुर्जनो वा । इत्यादिषु शिल्पिसंज्ञयाः कुन् बोध्यः ॥ ܘ
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy