SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पा० २ ॥ जोरी च ॥ २३ ॥ जीरः ॥ २३ ॥ सुधागृधिभ्यः क्रन् ॥ २४ ॥ सुरः । सूरः । धीरः । गृधः ॥ २४ ॥ Acharya Shri Kailassagarsuri Gyanmandir शुसिचि मीनां दीर्घश्च ॥ २५ ॥ शूरः । सीरः । चीरम् । । मीरः ॥ २५ ॥ वा विन्धेः ॥ २६ ॥ वीधम् ॥ २६ ॥ वृधिवपिभ्यां रन् || २७ वर्धम् । वप्रः ॥ २७ ॥ ४५ ( २३ ) जुधातोरकि प्रत्यय ईकारादेशः । जवति सूक्ष्मो भवतीति जीरः । अणुः खड्गो वणिद्रव्यं वा । महाभाष्यकार संम्मत्या, रकि ज्यः सम्प्रसारणम् । भा० १।१।४ । ज्यावया हा नावित्यस्य रकि प्रत्यये सम्प्रसारणम् | जिनात्यवस्थां जहातीति जीरः । तथा महाभाष्यकारसम्मत्या जीवधातोरदानुक् । जावति प्राणान् धारयतीति जीरदानुः । वैदिकं रूपमेतत् । अत्र च जीवधातोर्वलि वलेोपः । ऊठनिषेधश्च बाहुलकादेव । इत्यादि ॥ (२४) सुनोति सर्वात उत्पादयत्यैश्वर्य्यवान् वा भवतीति सुरः । देवसंज्ञो विद्वान् स्त्रियां सुरा मद्यं वा । सूयते वा सुवति प्राणिनः समयतीति सूरः । सूर्यो वा । दधाति सर्वान् पोषयति वा स धीरः पण्डितो वा । गृध्यत्यभिकाङ्क्षतोति गृधः । पचिविशेषो वा ॥ For Private And Personal Use Only (२५) शु इति सौत्रो धातुः । शवति गच्छतीति शूरः । विक्रमणशीलः पुरुषो वा । सिनोति बध्नातीति सीरः । हलं वा । चिनोतीति चीरम् । वल्कलं वा । मिनोति प्रक्षिपतीति मीरः । समुद्रो वा ॥ (२६) विशेषेयोन्धते प्रदीप्यते तद्बोधम् । स्वभावशुद्धः ॥ ( २० ) बर्द्धते तद्वर्धम् । चर्म वा । बपति बीजं छिनत्ति वा सवप्रः । पिता केदारः प्राकारो रोधो वा ॥ I
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy