SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० २॥ ४३ पद्रः । मद्रः । मुद्रा । खिद्रः । छिद्रम् । भिद्रम् । मन्द्रः। चन्द्रः । दहः । दरः। दभ्रः । उस्त्रः । वाश्रः । शीरः । हस्तः। सिध्रः । शुभ्रम् ॥ १३ ॥ चकिरम्योरुखोपधायाः ॥ १४ ॥ चुक्रम् । रुम्रः ॥ १४ ॥ वौकसेः ॥ १५ ॥ विकस्त्रः ॥ १५ ॥ पद्यते गच्छन्त्यस्मिन् वा स पद्रः । ग्रामः संवेशः स्थानं वा । माद्यतीति मद्रः । हर्षो देशभेदो वा । मोदन्ते दृष्यन्ति यया सा मुद्रा यन्त्रिता सुवर्णादिधातुमया वा । यः खिद्यते येन वा दोनो भवति स खिद्रः । रोगो दरिद्रो वा। छिदाते यतच्छिद्रम् । विवरं वा । भिनति येन तद् भिद्रं वजो वा । मन्दते स्तीतीति मन्द्रः गम्भीरध्वनिर्वा । चन्दति हर्षति दीपयति वा स चन्द्रः कर्पूरश्चन्द्रमा वा। दहति भस्मीकरोतीति दहः दावाग्निर्वा । दस्यति रोगानुपक्षयतीति दनः । वैद्यश्चौरो वा । यो दभनोति दम्भं करोति स दभ्रः। क्षुद्रो जनः समुद्रो वा । वसतोति उसः । रश्मिर्वा । उस्रा गौः । वाश्यते शब्दयतीति वाम् । पुरीषं दिवसो मन्दिरं चतुष्पथं वा । शेते सौ शीरः । महासपी वा । हसतीति हमः । मी वा । सेति गच्छति सिति वा स सिधः । साधुर्वक्षजातिवी । कुत्सिताः सिद्धा वृक्षाः सिधका स्तासां वनं सिधकावणम्। वनं पुरगामिप्रकासिधकेति सूत्रेण गात्वम् । शोभते दीप्यते तत् शुभ्रम चिरं शुक्नं पाण्डुरं वा। बाहुलकान मेति शब्दयति मिश्रः संयोगो वा।पुण्डति खण्डयतीति पुण्डः। दुष्टो वा । सिनोति बध्नाति मांसरुधिरादिकमिति सिरा । नाड़ी वा । मुस्थति खण्डयतीति मुसम्। नेत्रोदकं वा । अस्यतीति,अमम् । रुधिरं वा । अमम् पिबतीति, अम्रपो दंशः ॥ (१४ ) चकते तृति प्रतिहन्यते वा । स चुक्रः । अम्बमलवेतसमित्यादि । रमन्तेऽस्मिन् स सम्रः । अरुणः शोभना वा ॥ ( १५ ) विकसति विशेषतया गच्छतीति विकुस्रः । चन्द्रमा वा कस धातोरुपधाया उत्यम् ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy