SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० १॥ ६EEE इगशीभ्यां वन् ॥ १५२ ॥ एवः । शेवः ॥ १५२ ॥ सर्वनिघृष्वरिष्वलष्वशिवपट्टप्रद्वेष्वा अतन्त्रे ॥ १५३ ॥ शेवायतजिह्वाग्रीवाऽपवामीवाः ॥ १५४ ॥ कृगशदभ्यो वः ॥ १५५॥कर्वः । गर्वः। शर्वः । दर्वः ॥१५५॥ ( १५२ ) एति प्राप्नोतीत्येवः । बाहुलकात-एवेत्यवधारोऽव्ययम् । शेतेऽसौ शेवः । सुखं मेद वा ॥ ( १५३ ) सर्वादयो वनप्रत्ययान्ता निपात्यन्ते । सरतोति सर्वः । संपूर्णवाची सर्वनामसज्ञो विशेषणम् । नितरां घर्षति पिनष्टीति निघृष्वः । गुणाभावः। खुरं वा। रेपति हिनस्तोति रिवो हिंसकः। लपति कामयतेऽसौ लष्वः । नर्तको वा । शेतेऽसौ शिवः । धाताईस्वत्वम् । शिव ईश्वरः शिवं भद्रं सुखमुदकं च । शिवा हरीतकी । पद्यन्ते गच्छन्त्यति पदः । भूलोको वा । प्रजहाति त्यजति स प्रहः । नम्रो वा । अकारलोपो निपातनम् । ईषते हिनस्त्यज्ञानमिति ईध्वः । आचार्यों वा । अतन्त्र इति किम् । सर्ता, सारक इत्यादि सूत्रेषु पठिताः सर्वादिशब्दा यौगिका माभूवन । बाहुलकात-हसति शब्दयति हुस्वः । वामन एकमात्रो वर्णी वा ॥ (१५४ ) शेवादयो वनन्ता निपात्यन्ते । शतेऽसौ शवा। लिङ्गाकृतिवी। यजतोति यः यजमानो वा । जकारस्य हकारः जयति यया सा जिला । इन्द्रियं वा । धातोर्डक। निगलति यया सा ग्रीवा शरीराङ्ग वा । धातोग्रो भावः । आप्नोति यया सा अपवा । कसठस्थानं वा । मोनाति हिनस्तोति मोवः । उदरकृमिवी ॥ (१५५ ; किरति विक्षिपति चित्तमिति कर्वः । कामो वा। गिरतीति गर्वः। अहङ्कारो वा । शणाति दःखमिति शर्वः परमेश्वरः सुखं वा । दृणाति विदारयति प्राणिन इति दर्वः हिंसको जनो वा ॥ . For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy