SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पा० १ ॥ つりゆ Acharya Shri Kailassagarsuri Gyanmandir ग्रसेरा च ॥ १४३ ॥ ग्रामः ॥ १४३ ॥ अविसिविसिशुषिभ्यः कित् ॥ १४४ ॥ ऊमम् । स्यूमः । सिमः । शुष्मम् ॥ १४४ ॥ इषियुधीन्धिदसिश्याधूसूभ्यो मक् ॥ १४५ ॥ इष्मः । युध्मः । इध्मः । दमः । श्यामः । धूमः । सूमः ॥ १४५ ॥ युजिरुचितिजां कुश्च ॥ १४६ ॥ युग्मम् | रुक्मम् । तिग्मम् ॥ १४६ ॥ ३५ ( १४३ ) मन् । ग्रसतेऽति यो वा ग्रस्यते स ग्रामः | शालासमुदायः प्राणिनिवासो वा । सङ्ग्रामो युद्धं वा । शालीनां ग्रामः समूहः शालिग्रामः । एवं शब्दग्रामः । ग्रामो गानविद्यायां स्वरभेदश्च ॥ (१४४) मन्- कित् । अवति रचणादिकं भवति यत्र तत् ऊमम् । नगरं वापि कृते बाहुलकाद्धस्वे च । उमा । विशिष्टा स्त्री वा । सीव्यति तन्तून संतनोतीति स्यमः । रश्मिर्वा । मिनीति बध्नातीति सिमः । सर्वनाममज्ञः सर्वपय्यायः । शुष्यति निस्सारं करोतीति शुष्मम् । श्रमिव युवी ॥ ( १४५ ) य इच्छति य इष्यते स इष्मः । कामो वसन्त ऋतु । युध्यते यो येन वा स युध्मः । वाणो वा य इन्धे दीप्यते वा येनेन्धे स इध्मः । समिद्भुः । दस्यत्युपक्षयति दुःखयति वा स दस्मः । यजमानो वा । श्यायति गच्छति प्राप्नोति वा स श्यामः । हरितः कृष्णो वा । अप्रसूता स्त्री श्यामा लतौषधी वा । इत्यादि । धूनोति कम्पयतीति धूमः । अग्निसम्भवो वा । सूते जनयति प्राणिगर्भ विमुञ्चतीति सूक्ष्मोन्तरिक्षं वा । बाहुलकात - गच्छति कम्पते वा तदीर्मम् । वृणं वा । क्षौति शब्दयतीति सा क्षुमा । अतसी वा । जजन्ति जायते तज्जन्म | उत्पत्तिव ॥ ( १४६ ) मक् । युज्यते तद्युग्मम् | द्वयेोरेककर्मणि सम्बन्धः । रोचते प्रदीप्तवर्णै। भवति स रुक्मा वर्णभेदो वा । तद्वर्णयोगादुक्मं सुवर्णम् । रुकमा वस्यास्तीति रुकमिणी स्त्री । तेजते छिनतीति तिमम् । तीक्ष्णम् । विशेयलिङ्गोऽयं शब्दः तिग्मा धोः । तिग्मस्तोवो वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy