SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० १॥ - ऋतेरम् च ॥ ९२ ॥ रतूः ॥ ९२ ॥ अन्दूहम्फूजम्बूकम्बूकफेलूकर्कन्धूदिधिषः ॥ ९३ ॥ मृग्रोरुतिः ९४ ॥ मरुत् । गरुत् ॥ ९४ ॥ यो मुट्च ।। ९५ ॥ गर्मुत् ।। ९५ ॥ हृषेरुलच् ॥ ९६ ।। हर्षुलः ॥ ९६ ॥ (६२) ऋत इति सौचो धातुः ऋतीयते घृणां करोतीति रतः सत्यं दिव्यनदी वा । धातोरमागमः ॥ (६३) अन्दूप्रभृतयः शब्दाः कूप्रत्ययान्ता निपात्यन्ते । अन्दति बध्नाति येन यया वा सा अन्दूः हस्तिबन्धनी शृङ्खला वा । जंजीर इति प्रसिद्धा । दृम्फ त्युत्कृष्टं क्लेशं ददातीति दृम्फूः सर्पजातिवी । जमन्ति भक्षयन्ति यां सा जम्बूः वृक्षविशेषजातिवी । धातोर्तुगागमः । बाहुलकादूप्रत्ययस्य हस्वे कृते जम्बुरियाप दृश्यते । कामयते स कम्बूः परद्रव्यापहारी वा । धातोर्बुक । कर्फ श्लेष्माणं लात्याददातोति कफेलः । ओषधिविशेषा वा । एकारान्तत्वं कफशब्दस्य निपातनम् । कर्क कण्टकं दधाति धरतीति कर्कन्ध : । वदरीफलं वा । कित्वादाकारलोपः । उपपदस्य नगागमो निपातनम् । दिधिं धैमिन्द्रियदौर्बल्यात स्यति त्यजतीति दिधिषः । पुनभू वी निपातनात् षत्वम् । (६४ ) म्रियते मारयति वा स मरुत् मनुष्यजातिः पवनो वा। गिरति निगलतीति गरुत् पक्षो वा ॥ (६५ ) गिति येन तत् गर्मुत सुवर्ण तृणजातिभेदो वा ॥ (६६) हष्यति तुष्टो भवतीति हषलः । मृगः कामी वा । बाहुलकातचटति वर्षत्यावृणोति वा स चटुलः शोभना वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy