SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० १ ॥ स्कन्देः सलोपश्च ॥ १४ ॥ कन्दुः ॥ १४ ॥ सृजेरसुम् च ॥ १५॥ रज्जुः ॥ १५॥ कृतेराद्यन्तविपर्ययश्च॥ १६ ॥ तर्कुः १६ ॥ नावञ्चेः ॥ १७॥ न्यङ्कः ॥ १७॥ फलिपाटिनमिमनिजनां गुपटिना किधतश्च ॥ १८ ॥फल्गुः । पटुः । नाकुः । मधुः । जतुः ॥ १८ ॥ बलेणुक् च ॥ १९ ॥ बलगुः ॥ १९ ॥ ( १.४ ) स्कन्दति गच्छति शुष्यति वा येन स कन्दुः कुमाराणां क्रीडायै गेंद इति प्रमिदं वा ॥ (१५) अच पूर्वमूत्रात्सलोप इत्यनुवर्तते । धातोरसुमागम आदिसकारलापश्च । पुनर्ऋकारस्य यणादेश आगमसकारस्य जशत्वं च । सृजन्त्युदनिस्सारणायेति रज्जुर्जलोद्धरणं वा ॥ (१६) आद्यन्तविपर्ययोऽर्थादादौ तकारोऽन्ते ककारः । उश्च प्रत्ययः कृन्तति छिनति वस्त्रादिकमनेन स तद्दुः । कर्तनी वा ॥ (१०) ये नितरामञ्चन्ति गन्ति तेन्यवो जातिविशेषाः हरिणा वा ॥ (१८) उप्रत्यये फलधातागुंगागमः फलति निष्पद्यते स फलगुः असारो वा । नपुंसके फलगु फलम् । पाटिधातोः पटिरादेशः । पाटयति ज्ञापयति सदसत्पदार्थान् स पटुवाग्मी विशारदो वा । नमधातोनीकिरादेशः नमतीति नाकुः । बल्मीको वा । मनधातार्धकारादेशः । मन्यन्ते विशेषेण जानन्ति यस्मिन स मधुश्चैत्रो मासः । मधको मद्यं क्षौन्द्रं पुष्परसो वा । जनधातास्तकारादेशः । जायते प्रादुर्भयतेऽनेनेति जतु लाक्षा वा ॥ (१६) बलते प्राणयतीति बलगुः । नपुंसके बल्गु शोभनम् ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy