SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० १॥ - - - किंजरयोः भिणः ॥ ४ ॥ किंशारु । जरायुः ॥ ४ ॥ जोरश्चलः ॥ ५॥ तालु ॥५॥ कके वचः कश्च ॥ ६ ॥ ककवाकुः ॥६॥ भमशीतचरित्सरितनिधनिमस्जिभ्य रः ॥ ७ ॥ भरुः । मरूःशयुः। तराचरुः।त्सरुः।तनुः।धनुः। मयुः। मद्गुः ॥७॥ अपाश्च ॥ ८॥ अणुः ॥ ८॥ ___ (४) किं श्रयतेऽनेनेति किंशारुः धान्यविशेषो धा । जरां जीर्णतामेति जरायुः । गर्भाशयो गभीवरणं वा ॥ (५) त धातार्जुण रेफस्य लत्वम् । तरन्ति निःसरन्ति वर्णी यत इति तालु मुखैक्रदेशः । बाहुलकात-अर्यते प्राप्यत इत्यालु भक्षयं कन्दं वा । भृणाति स्वतापेन छेदयति पदार्थानिति भालुः सूर्यः । शृणाति चित्तं हिनस्तीति शालुः । कषायद्रव्यं वा । इत्यादि । (६) कृकोपपदावचधातार्जुण । कृकेन कण्ठेन वक्तीति कृकवाकुर्यवनादिर्मयूरो वा । () भरति विभर्ति वेति भरुः । स्वामी । नियन्ते भूतान्यस्मिन्निति मर्निर्जलो देशो वा । शेतेऽसौ शयुः शयनशीलः । यस्तरति येन वा स तरुः वक्षो वा । चरति चयतेनिना भक्षयत इति चरः । यज्ञपाको वा। त्सरति कुटिलं गच्छतीति त्सरुः । खड्गमुष्टिवी । तन्यन्ते काण्यनेनेति तनुः शरीरं स्वल्पं वा । धन्यते धनं प्राप्यतेऽनेनेति धनुः शास्वं शस्त्रं वा । मिनोति सुशब्दं प्रक्षिपतीति मयुः वानरो वा । मज्जति शुद्धो भवतीति मद्गुः जलपवी पक्षी वा । न्यवादित्वात्कुत्वम् । बाहुलकात-गण्डति स गण्डः वदनैकदेशः । उपधानम-तकिया इतिप्रसिद्ध नैलं वा ॥ (1) अति शब्दयतोत्याः अतिसूक्ष्म वा अत्र चकार ग्रहणाद् वा कति विकारयतीति कटू रसः । वति गुणकर्माणि विभजतीति वटुः। द्विजसुतोवा॥ -- - For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy