SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः ॥ पुष्कर । पद्म । उत्पल । तमाल । कुमुद । नड । कपित्थ । बिस । मृणाल । क. दम । शालूक । विगर्ह । करीष । शिरीष। यवास । प्रवास । हिरण्य । कौरव । कल्लोल । तरङ्ग । वयस । इति । पुष्करादयः ।। १४२-बलादिभ्यो मतुबन्यतरस्याम् ।। अ० ॥५॥२।१३६॥ बलादिप्रातिपदिकेभ्यो मत्वर्थे विकल्पेन मतुप् पक्ष इनिः ठक् तु न मवति । बलमस्यास्तीति बलवान् । बली : पल । उत्साह । उभाव । उद्वास । उद्वाम । शिखाबल । वूगमूल । दंश । कुल मायाम । व्यायाम । उपयाम । अारोह । अवरोह । परिणाह । युद्धं ॥ इति बलादयः १४३-देवपधादिभ्यश्च ॥ अ. ॥५। ३ । १०० ।। देवपथादिप्रातिपदिकेभ्यो स्वार्थ प्रतिकृती संज्ञायां च विहितस्य कन् प्रत्ययस्य लुब् भवति । देवपयस्येव प्रतिकृतिः, देवपथः । हंसपथः : देवपथ । हंसपथ । वारिपथ । जलपथ। राजपथ । शतपथ। सिंहगति । उष्ट्रगी. वा । चामरज्जु । रज्जु । हस्त । इन्द्र । दण्ड । पुष्प । मत्स्य । रथपथ । शकुपथ । सिंहपथ । प्राकृतिगणोऽयम् । इति देवपथादयः ।। १४४-शाखादिभ्यो यत् ।। भ.॥५।३।१०३॥ शाखादिप्रातिपदिकेभ्यो इवार्थे यत् प्रत्ययो भवति । शाखेव शाख्यः । मुख्यः : शाखा । मुख । नधन । शृङ्ग । मेघ । चरण । स्कन्ध । शिरस् । उरस् । अन । शरण । इति शाखादयः ॥ ११५-शर्करादिभ्योऽण ॥म० ॥ ५। ३ । १०७॥ शर्करादिप्रातिपदिकम्यो इवार्थेऽण प्रत्ययो भवति । शर्करेव, शार्करम् :- . शर्करा । कपालिका । पिष्टिका ।कनिष्ठिक । कपिष्ठिक । पुण्डरीक । शतपत्र । गोलोमन् । गोपुच्छ । नरालि । नकुल । सिकता। इति शर्करादयः ॥ ___ ११६-मगुल्यादिभ्यष्टक् ॥ ५० ॥५। ३ । १०८॥ __अगुल्यादिप्रातिपदिकेभ्यः इवार्थे ठक् प्रत्ययो भवति । अङ्गुलिरिवाश. लिकः : मगुलि । मरुन । बभ्रु । वल्गु । मगउर। मण्डल । शष्कुल । कपि । उदश्वित् ।। गाणी । उरस् । शिखा । कालश । इत्यगुल्यादयः ।। म For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy