SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१ गणपाठः ॥ - अध्यायानवाकयोरभिधेययाविमुक्तादिप्रातिपदिकम्यो मत्वर्थेऽण् प्रत्ययो भवति । विमुक्तं वत्ततेऽस्मिन् स वैमुक्तोध्यायाऽनुवाको वा । दैवासुरः : विमुक्त । देवासुर । वसुमत् । सत्वत् । उपसत् । दशाहपयस । हविर्धान । मित्री । सोमापूषन् । अग्नाविष्ण । वृत्रहति । इडा । रक्षोऽसुर । सदसत् । परिषादक् । वसु । मरुत्वत् । पत्नीवत् । महीयल । सत्वत् (१ )। दशाह । वयस् । पतत्रि । सोम । महित्री । हेतु । अस्यहत्य । दशार्ण । उर्वशी । सुपर्ण । इति विमुक्तादयः ।। १३३-गोषदादिभ्यो वुन् ॥ प्र०॥ ५॥ २॥१२॥ अध्यायानुवाकयोरभिधे पयोगीपदादिप्रातिपदिकम्यो मत्वर्षे वुन् प्रत्ययो भवति ।। गोषदशब्दो ऽस्मिन्नस्ति, गोपदकोऽध्यायोऽनुवाको वा । इसेवकः :___ गोषद । इपेत्वा । मातरिश्वन् । देवस्यत्वा । देवीरापः । कृष्णोऽस्याखरेष्टः । देवीधियम् । रक्षाहण । अञ्जन । प्रभूत् । प्रतूत । दृशान । युनान । सहस्रशीपी । वात. स्पते । कृशास्व । स्वाहाप्राण । प्रसुस्त ॥ इति गोषदादयः ॥ १३३-आकर्षादिभ्यः कन् ॥ ॥५।२।११॥ आकर्षादिभ्यः सप्तमीसमर्थप्रातिपदिकेभ्यः कुशल इत्यर्थे कन् प्रत्ययो भवति । भा. कर्ष कुशल अाकर्षकः : आकर्ष । सरु । पिपासा । पिचण्ड । अनि । अश्मन् । विचय । चय । नय । भारय । भय । नय ।निपाद । गद्गद । दीप । इद । बाद । बाद । शकुनि । पिशाव । पिण्ड ॥ इत्याकर्षादयः ।। १३४-रसादिभ्यश्च ॥५०॥५।२।९५॥ प्रथमासमानाधिकरणरसादिप्रातिपदिकेभ्योऽस्यास्त्यस्मिन्नित्यय मतुप् प्रत्ययो भवति। रसादिगुणवाचकेभ्योऽन्येमस्वीयाः प्रत्यया माभवन्निति सूत्रारम्भः । रूपिणी कन्येस्यत्र तु शोभापरस्व रूपस्य । रसोऽस्मिन्नस्तीति, रसवान् । रूपवान् : - रस । रूप । गन्ध । स्पर्श । शब्द । स्नेह । गुणात् एकाचः २॥ इतिरसादयः ।। (१) सत्वदिति शब्दोऽस्मिन् गणे द्विवारं पठ्यते । यधेकस्तालव्यादिर्भवेत्तदा तु युक्त मन्यया प्रामादिकः पाठः ।। (२) अत्र गुणशब्दो । रसादीनां विरोषणम् । एकाच् शब्दादपि मतुम् भवति मस्पतइनिठनौ । स्ववान् । खवान् ।। For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy