SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः॥ अन्य । जन्या । अजिन । मञ्च । चमन् । उत्क्रोश । शान्त । खदिर । शूर्पणाय । श्यावनाय । नैव । बक । नितान्त । वृक्ष । इन्द्रवृक्ष । आवृक्ष । अर्जुनवृक्ष । इत्युः करादयः॥ ७४-नडादीनां कुक् च ॥ म० ॥ ४ । २ । ९१ ॥ नडादिप्रातिपदिकेभ्यश्चातुरर्थिकश्छः प्रत्ययो भवति तस्मिन् सति कुगागमश्च । यथासंभवमर्थसंबंधः । नडाः सन्ति यत्र तन्नडकीयं वनम् : नड । लक्ष । बिल्व । वेणु । वेत्र । वेतस । तृण । इक्षु । काष्ठ । कपोत । क्रुश्चाया हस्वत्वं च ( १ ) ॥ तक्षनलोपश्च ॥ इति नडादयः ॥ ७५-कल्यादिभ्यो ढकम् ॥ अ० ॥ ४।२। ९५॥ कल्यादिशब्देभ्यः शेषार्थे ढकञ् प्रत्ययो भवति । कत्तौ मवः कात्तेयकः : कत्ति । उम्भि । पुष्कर । पुष्कल । मोदन । कुम्भी । कुण्डिन । नगर । वजी । भक्ति । माहिष्मती । चर्मण्वती। वर्मती । ग्राम । उख्या। कुल्याया यलोपश्च (२)॥ इति कत्त्र्यादयः ॥ ७६-नद्यादिभ्यो ढक् ॥ अ०॥४।२।९७॥ नद्यादिम्यः प्रातिपदिकेभ्यः शैषिको ढक् प्रत्ययो भवति । नद्यां भवं नादेयम् : नदी । मही । वाराणसी । श्रावस्ती । कौशाम्बी । नवकौशाम्बी । काशफरी। खादिरी । पूर्वनगरी (३) । पावा । मावा । साल्वा । दार्वा । दाल्वा । वासेनकी । वडवायावृषे ॥ इति नद्यादयः ॥ ७७-प्रस्थोत्तरपदपलद्यादिकोपधादए । अ० ॥ ४ ॥२॥११०॥ ___ प्रस्थोत्तरपदात् पलद्यादिभ्यः कोपधाच्च प्रातिपदिकादण् प्रत्ययो भवति शैषिकः । मद्रीप्रस्थे भवो माद्रीप्रस्थः । माहकीप्रस्थः । पलयां भवः पालदः । पारिषदः । कोपधात् । नैलीनकः : पलदी । परिषत् । यकृल्लोमन् । रोमक । कालकूट । पटच्चर । वाहीक । कल( १ ) क्रुञ्चाः सन्त्यस्मिन् तत् क्रुञ्चकीयं वनम् । तक्षकीयो ग्रामः ॥ (२) कुल्यायां भवः कौलेयकः । यकारलोपः ॥ ( ३ ) पूर्वनगयो भवः पौर्वनगरेयः । अत्र-पू: । वन । गिरि । इतिपाठान्तरम् । तदा-पोरेयम् । वानेयम् । गैरेयमिति विभक्तं रूपत्रयं सिध्यति ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy