SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir P - २२ गणपाटः ॥ ५५-कुर्वादिभ्यो ण्यः ॥ अ० ॥४।१ । १५१ ॥ कुर्वादिप्रातिपदिकेभ्योऽपत्ये एयः प्रत्ययो भवति। कुरोरपत्यं कौरव्यः । काव्यः। :-- कुरु । गर्ग । मङ्गुष । अनमारक । रथकार । वावदूक । सम्रानः क्षत्रिये (१) कवि । मति । वाक् । पितृमत् । इन्द्र नालि । दामोष्णीषि । गणकारि । कैशोरि । कापिनलादि । कुट । शलाका । मुंर । एरक । अभ्र । दर्भ । केशिनी । वेनाच्छन्दसि ॥ शूर्पणाय । श्यावनाय । श्यावरथ । श्यावपुत्र । सत्यंकार । वडभीकार । शङ्क । शाक । पथिकारिन् । मूढ । शकन्धु । कर्तृ । हर्तृ । शाकिन् । इनपिण्डी । विस्फोटक । काक । स्फाण्टक । शाकिन् । घातकि । धेनुनि । बुद्धिकार । वामरथस्य करवादिवत् स्वरवर्नम् ( २ ) । इतिकुर्वादयः ।। ___५६-तिकादिभ्यः फित्र ॥ ॥ अ०। ४ । १ । १५४ ॥ तिकादिप्रातिपदिकेभ्योऽपत्ये फिञ् प्रत्ययो भवति । तिकस्यापत्यं तैकायनिः । केतवायनिः । : तिक । कितव । संज्ञा । बाल । शिखा । उरम् । शाढ्य । सैन्धव । यमुन्द। रूप्य । ग्राम्य । नील । अमित्र । गौकक्ष्य । कुरु । देवरथ । तैतिल । ओरस । कौरव्य । भौरिकि । भोलिकि । चौपयति । चैटयत । शक्यता। क्षेतयत । ध्वाजवत। चन्द्रमम् । शुभ । गङ्गा । वरेण्य । सुयामन् । पारद्ध । वह्यका । खल्य । वृष । ( ३ ) । लोमक । उदन्य। यज्ञ । ऋष्य । भीत । जाजल । रस । लावक । ध्वजवद । वसु । बन्धु श्राबन्धका । सुपामन् ।। इति तिकादयः ॥ ५७-वाकिनादीनां कुकच ॥ १०॥ १।१।१५८॥ वाकिनादिशब्देभ्योऽपत्ये फिझ प्रत्ययो भवति । तत्सन्नियोगेन चैषां कुगागमः वाकिनस्यापत्यं वाकिनकायनिः : ( १ )सम्राटशब्दात् क्षत्रिये वाच्येण्यो भवति सम्रानोऽपत्यं साम्राज्यः क्षत्रियः ।। (२)वामरथशब्दाण ण्यप्रत्ययो भवति करवादिवच्च स्वरवनकार्यमतिदिश्यते । कण्वादयो गर्गाद्यन्तर्गतास्तेभ्यः शैषिकोऽण यथा काव्यस्येमे छात्राः कारवाः । ए. वं वामरथादपि शैषिकोऽण वामरथस्य छात्रा वामरथाः । बहुवचने यञ्वणण्यस्याऽपि लुक्। | वामरथाः । यज्ञश्चेति डीप । वामरथी । इत्यादि स्वरसत्वन्तोदात्त एव ।। (३) फिञ् प्रत्यसम्बन्धे वृषशब्दस्य यकारान्तत्वं महाभाष्ये कृतम् । वृषस्यापत्य वाप्यायणिः ॥ PRODE - - - For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy