SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - गणपाठः॥ ३६- न षट्स्वस्त्रादिभ्यः ॥ प्र० ॥ ४ । १।१० ॥ षट्संज्ञकेभ्यः स्वस्त्रादिभ्यश्च प्रातिपदिकेभ्यः स्त्रीप्रत्ययो न भवति , सप्त । अष्ट । स्वसा । दुहिता । ननान्दा । याता । माता । तिनः । चतस्त्रः । इति स्वस्त्रादयः ।। ३७-पिगौरादिभ्यश्च ॥ अ. ॥४।१ । ४१ ।। षिद्भ्यो गौरादिभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीष् प्रत्ययो भवति । नत्तकी । खनकी । रजकी । गौरादिभ्यः । गौरी । मत्सी :-- गौर। मत्स्य। मनुष्य । शृङ्ग । हय । गवय । मुकय । ऋष्य । पुट । गुण । द्रोण। हरिण। कण । पटर। उकण । आमलक । कुवल । बदर । बिम्ब । तीर । शकीर । पुष्कर । शिखण्ड । सुपम । सलन्द । गडुन । अानन्द । सपाट । सृगेठ । आढक । शष्कुल । सूम । सुत्र । सूर्य । पूष । मूष । घातक । सकलक । सल्लक । मालक । मालत । सा. वक । वेतस । अतस । पृस । मह । मठ । छेद । श्वन् । तक्षन् । अनडुही । अनड्वाही । एषण, करणे । देह । काकादन । गवादन । तेनन । रजन । लवण । पान । मेध । गौतम । श्राप । स्थ ण । भौरि । भौलिक । भौलिङ्गि । औद्गाहमानि । आलिङ्गि। प्रापिच्छिक । पारट । टोट । नट । नाट । मूलाट । ज्ञातन । पातन । पावन । आ. स्तरण । अधिकरण । एत । अधिकार । अाग्रहायणी । प्रत्यवरोहिणी । सेवन । सुमङ्गलात् संज्ञायाम् । मुन्दर । मण्डल । पट । पिण्ड । विटक । कुई । गूई । पाण्ट । लोफाण्ट ! कन्दर । कन्दल । तरुण । तलुन । बृहत् । महत् । सौधर्म । रोहिणी, न. क्षत्रे रेवती, नक्षत्रे । विकल । निष्कल । पुष्कल ॥ कटाच्छोणिवचने ।। पिङ्गल । भट्ट । दहन । कन्द । काकण । पिप्पल्यादयश्च । पिप्पली । हरीतकी। कोशात की। शमी। करीरी । पृथिवी । क्रोष्ट्री । मातामह ( १ )। पितामह । इति गौरादयः ॥ . ३८-बबादिभ्यश्च ॥ १०॥४।१।४५॥ बबादिप्रातिपदिकेभ्यः स्त्रियां वा ङीष् प्रत्ययो भवति । बही । बहः । बहु । पद्धति । अङ्कति । अञ्चति । अंहति । वहति । शकटि ॥ शक्तिः शस्त्रे ॥ शारि । वारि । गति । अहि । कपि । मुनि । यष्टि ॥ इतः प्राण्यङ्गात् ॥ कृदिकाराद ( १ ) अत्र डामहच प्रत्ययस्य पित्वादेव डीषि सिद्धे पुनः पाठेन पिल्लक्षणस्य डीपोऽनित्यत्वं ज्ञाप्यते तेन दंष्ट्रा, इति सिद्धं भवति । पृथिवीशब्दे औरणादिकः षिवन् प्रत्ययस्य पित्वान् डीषि सिद्धे उणादीनामव्युत्पन्नत्वज्ञापनार्थः पाठः ।। - For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy