SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassag सामासिकः ॥ - - याजकादिभिश्च ।। २ । २ । ६ ॥ षष्ठयन्त याजक आदि शब्द, सुबन्तों के साथ समास पायें सो षष्ठी । जैसेश्राझणयाजकः । क्षत्रिययाजकः ॥ षष्ठया आक्रोशे ॥ ६ । ३ । २१ ॥ आक्रोशे अर्थात् निन्दा अर्थ में उत्तरपद परे हो तो षष्ठी का अलुक् हो। जैसेचौरस्य कुलम् । आक्रोश इति किम् । ब्राह्मणकुलम् ॥ घा-षष्ठीप्रकरणे वागदिक्पश्यद्यो युक्ति दण्डहरेषु यथासंख्य मलुगवक्तव्यः ॥ जैसे~वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः ।। वा० --प्रामुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति चालुग वक्तव्यः ॥ अमुष्याअपत्यम् आमुष्यायणः । नडादित्वात् फक् । अमुष्य पुत्रस्य भावः आमुष्य पुत्रिका । मनोज्ञादित्वाद् वुञ् । तथा आमुप्यकुलिकति ॥ ___घा०-देवानां प्रिय इत्यत्र च षष्ट्या अलुगवक्तव्यः ।। जैसे- देवानां प्रियः ॥ वा०-शेपपुच्छलाङ्गलेषु शुनः संज्ञायां षष्ठया अलुग वक्तव्यः ।। जैसे-शुनः शेषः । शुनः पुच्छः । शुनो लाङ्गुलः ॥ वा०-दिवश्व दासे षष्ठया अलुग वक्तव्यः ॥ दिवोदासाय गायति ॥ पुत्रेऽन्यतरस्याम् ।। ६ । ३ । २२ ।। पुत्र उत्तरपद परे हो तो आकोश अर्थ में षष्ठी का अलुक् विकरुप कर के हो । जैसे- दास्याः पुत्रः ! दासीपुत्रो वा । आक्रोश इति किम् । ब्राह्मणीपुत्रः ॥ ऋतो विद्यायोनिसम्बन्धेभ्यः ॥ ६ । ३ । २३ ॥ अकारान्त विद्यासम्बन्धी और ऋकारान्त योनि सम्बन्धियों से परे षष्ठी का अलुक् For Private and Personal Use Only
SR No.020881
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1909
Total Pages77
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy