SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥सामासिकः ॥ . प्रावृदशरत्कालदिवां जे ॥ ६ । ३ । १५ ॥ जो ज उत्तरपद परे हो तो प्राट्, शरत्, काल, दिव, इनसे परे सलमी का भलुक् हो । जैसे-प्रावृषिजः । शरदिजः । कालेजः । दिविजः ॥ विभाषा वर्षक्षरशरवरात् ॥ ६ ॥ ३ ॥ १६ ॥ इन शब्दों से परे वि० ससमी का अलुक् हो । वर्षेज: वर्षजः । क्षरेजः क्षरजः । वरेजः वरजः॥ घकालतनेषु कालनाम्नः ॥ ६ । ३ । १७ ।। जो * घ संज्ञक प्रत्यय, काल और तन प्रत्यय परे हों तो सप्तमी का अलुक् हो। जैसे-पूर्वाहेतरे । पूर्वाह्वेतमे । पूर्वाहतरे । पूर्वाह्नतमे । पूर्वाह्ने काले पूर्वाह्नकाले । पूर्वाहे तने 'पूर्वाहतने । कालनाम्म इति किम् । शुक्लतरे । शुक्लतमे । हमदन्तादिति किम् । रात्रितरायाम् ॥ शयवासवासिष्वकालात् ।। ६ । ३।१८॥ जो शय, वास, वासि, ये उत्तर पद परे हों तो वि० सप्तमी का अलक् हो । खेशयः । खशयः । ग्रामे वासः प्रामवासः । मामेवासी ग्रामवासी । अकालादिति किम् । पूर्वाह्लशयः । हलदन्तादित्येव । भूमिशयः ॥ नेनसिद्धबध्नातिषु च ।। ६ । ३ । १९ ॥ जो इन् प्रत्ययान्त सिद्ध और बध्नाति ये उत्तरपद परे हों तो सप्तमी का अलुक् न हो अर्थात् लुक् हो । स्थण्डिलशायी । सांकाश्यसिद्धः । चक्रबन्धकः । चरकबन्धकः।। स्थे च भाषायाम् ॥ ६ ॥ ३ ॥२०॥ जो स्थ उत्तरपद परे हो तो लोक में सप्तमी का अलुक् न हो । जैसे-समस्थः । विषमस्थः । भाषायामिति किम् । कृष्णोस्याखरेष्ठः ॥ पूर्वकालैकसर्वजरत्पुराणानवकेवलाः समानाधिकरणेन । २। ४६॥ * "तरप्तमपौघः " इस सूत्र से तरप् और तमप् की घ संज्ञा है । For Private and Personal Use Only
SR No.020881
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1909
Total Pages77
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy