SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३८) वसंतराज शाकुने - चतुर्थी वर्गः । आद्येऽनिष्टे शाकुनेऽष्टौ विदध्यात्प्राणायामाद्विगुणांस्तु द्वितीये ॥ यात्रां मुक्त्वा भवनं स्वं प्रवासी प्रत्यागच्छेत्प्रतिकूलें तृतीये ॥ ७ ॥ कोशांतरे यद्यकदर्थनाया जातं तदा तच्छकुनं फलाय ॥ क्रोशात्परं निष्फलमाहुरन्ये केचिच्चि - रं स्वल्पफलं वदंति ॥ ८॥ ॥ टीका ॥ तिष्ठन्नत्र अधस्तात् कस्य क्षीरतरोः ॥ ६ ॥ आद्येनिष्ट इति ॥ आद्येऽनिष्टे विरुद्धे शकुने अष्टौ प्राणायामान् विदध्यात् । प्राणायामो नाम श्वासरोधनं यदाह । “प्राणायामः प्राणयमः श्वासप्रश्वासरोधनम् । इति हैमः। द्वितीये विरुद्धे तु पुनः द्विगुणान् षोडश प्राणायामान् प्रकुर्यादिति शेषः । तृतीये विरुद्धे प्रवासी यात्रां संचलनश्रमं मुक्त्वा स्वभवनं प्रत्यागच्छेत् । व्यावृत्त्य यायादित्यर्थः । यदाह श्रीपतिः । “आद्ये विरुद्धे शकुने प्रतीक्ष्य प्राणान्नृपः पंच षट्चाथ यायात् ॥ अष्टौ द्वितीये द्विगुणांस्त्रितीये व्यावृत्य नूनं गृहमभ्युपेयात् ।" इति रत्नमालायाम् ॥ ७ ॥ कोशांतर इति ॥ यदि अकदर्थनायाः हरिण्याः क्रोशांतरे क्रोशमध्ये जातं तच्छकुनं फलाय अन्ये आचार्याः क्रोशात्परं निष्फलमाडुः । केचिच्छकुनेभ्यो हि फलावश्यंभावं मन्यमा ॥ भाषा ॥ फिर जा वृक्षमेंसूं दूध निकलतो होय वा वृक्षके नीचे स्थित होय ॥ ६ ॥ आद्येऽनिष्टे इति ॥ जो मनुष्य अपने स्थानसं चलै और वाकूं पहलेही शकुन अनिष्ट होय तो आठ प्राणायाम करके फिर चले और दूसरोभी अनिष्ट शकुन होय तो फिर दूने प्राणायाम करे और जो फिर तीसरे वी विरुद्ध शकुन होय तो यात्रा छोडकरके अपने घरकूं पीछो आय जाय ॥ ७ ॥ क्रोशांतर इति ॥ जो मार्गमें कोशभर के मध्य में हरिणादिक करके शकुन होय तो वो शकुन फलके अर्थ है और आचार्य ये कहे हैं एक कोशते परे जो ये शकुन होंय तो निष्फल हैं ओर कोई आचार्य शकुनतेही आवश्यक फल होयहैं ये माने हैं ते ये कहैं हैं कोशभरसूं अगाडी दूरभी चलके जो शकुन होय तो चिरकालमें और अल्प For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy