SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३०) वसंतराजशाकुने-तृतीयो वर्गः। चंचपुटग्रस्तमहाभुजंगं भुजंगरत्नाभरणाभिरामम् ॥ हिरण्यरोचिःखचितांतरिक्षं तार्क्ष्य स्मरेद्वायसमर्चयित्वा ॥१९॥ शवाधिरूढां नृकपालहस्तां शूलायुधां भूतिसितागयष्टिम् ॥ उलकचिह्नांनरमुडमालां निर्मासदेहां रुधिरं पिबन्तीम्॥२०॥ ॥ टीका॥ था। पुनः कीदृकुंडलवान्कर्णाभरणयुक्तः । पुनः कीदृक्किरीटी किरीटं मुकुटो वततेयस्य स तथा|पुन की विचित्रवर्ण इति विचित्रो विविधरूपोवर्णो यस्य स तथा आजानुकनकगौर इत्यर्थः ॥ १८॥ चंच्विति ॥ वायसमर्चयित्वा ताऱ्या गरुडं स्मरेत् कीदृशं चंचूपुटग्रस्तमहाभुजंगमिति चंचूपुटेन ग्रस्तो गृहीतो महाभुजंगो येन स तथा । पुनः कीदृशं भुजंगरत्नाभरणाभिराममिति भुजंगरत्नानि मुख्यभुजंगाः तान्येव आभरणानि तैरभिरामं मनोहरं यद्वा भुजंगरत्नानि भुजंगमणयस्तेषामाभरणानीति पूर्ववत् । पुनः कीदृशं हिरण्यरोचिःखचितांतरिक्षमिति हिरण्यं सुवर्ण तस्य रोचिरिव रोचिः कांतिस्तया खचितं वर्णपरावर्तनेन अंतरिक्षं गगनं येन स तथा ॥ १९॥ शवाधिरूढामिति ॥ पिंगलिकां प्रपूज्य चंडी स्मरेत् । कीदृशी शवाधिरूढामिति शवं मृतकं तत्राधिरूढां स्थितां पुनः कीदृशी नृकपालहस्तामिति नृणां कपालानि हस्ते यस्याः सा तथा । पुनः कीदृशीं शूलायुधामिति शूलमेवायुधं यस्या सा तथा । पुनः कीदृशीं विरूपां भूतिसितांगयष्टिमिति भूतिभस्म तया सिता श्वेता अंगयष्टिर्यस्याः सा तथा।पुनः कीदृशीं उलूकचिह्नामिति उलूकानां घूकानां चिहं लक्ष्म यस्याः सा तथा । तदाकृतिमदाभरणयुक्तामित्यर्थः । पु ॥ भाषा ॥ नकरनो योग्य है ॥ १८ ॥ चंचिति ॥ वायस जो काक ताको पूजन करके फिर चोंचकरके ग्रास कियो है महाभुजंग सर्प जाने और भुजंग रत्न जे मुख्य भुजंग तेही आभरण तिनकरके मनोहर अथवा भुजंगरत्न जे सर्पमणि तिनके आभरण तिनकरके अभिराम कहिये सुंदर और फिर हिरण्य जो सुवर्ण ताकी कांतिकरके 'व्याप्त कियोहै आकाश जाने ऐसे ताय जो गरुडजी ताय स्मरण करे ॥ १९ ॥ शवाधिरूढामिति ॥ पिंगलिकाको पूजन करके फिर चंडीकू स्मरण करे अब चंडीको स्वरूप कहैहैं चंडीकैसी है शव जो मुरदा तापे For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy